Book Title: Pramana Naya Tattvaloka
Author(s): Himanshuvijay, Purnanadvijay
Publisher: Amblipol Jain Upashray
View full book text
________________
प्रस्तावना
भोः ! भोः ! दर्शनविमर्शनदत्तचित्ताः ! चेतस्विनः ! दर्शनशास्त्रं नाम स्वर्गापवर्गमार्गदर्शनप्रदीपः, सर्वविद्यासु शेवरायमाणा विद्या, मानवजन्मवृक्षस्याक्षुण्णं फलं, प्रीष्मेऽप्यतापकरः प्रकाशः, अकम्पकरं शैत्यं, अक्लेदकर स्नानं, अनास्यक्लेशकरं हास्य, अनौषधमारोग्यमस्ति । तदेव विविधमततर्कमार्गाणां कुलपर्वत इव नदीवेगानां जनकमजनि ।
भगवतस्तीर्थकृतः श्रीकृषभदेवस्यानन्तरं जैनदर्शनमाविबभूव । ततश्च यथाप्रयोजनं यथापात्रं च 'कपिलादिभ्यः सांख्यादीनि नैकानि मतान्युदभुवन् , तेषु कतमदर्शनं प्राचीनं कतमन्चार्वा चीनमिति निर्णेतुं नास्तीदानीमसर्वज्ञस्य कस्यचित् पार्श्व 'निर्बाध साधनम् , अतो न वयं दर्शनानां प्राचीनार्वाचीनत्वसाधनेऽधिकृतचेष्टां कुर्महे ।
जैनागमोत्पत्तिः कालप्रवाहापेक्षया जैनदर्शनमनादिनिधनमपि वर्तमानावसपिंगीकालभवचतुर्विंशतितीर्थंकरापेक्षया श्रीऋषभदेवाद् भगवत उदपद्यतातः सादिकमित्यपि वक्तुं शक्यते । पूर्वतीर्थकरसिद्धान्ते विनष्टे सति सर्वत्र धर्मशैथिल्ये प्रविष्टेऽपरस्तीर्थकरः समुत्पद्य स्वकालस्थलोकेभ्यस्कालक्षेत्र
१. त्रिषष्टिशलापुरुषचरित्रे, १ पर्वणि ।
२. वैदिक-जैनादीनां मुख्वप्रन्थेषु परस्परदर्शमोल्लेखदर्शनात् , यथानयाने द्वितीवाभाये, ऋग्-पमुर्वेदादिषु च जैनदर्शनोल्लेखो नैकशो दृश्यते । जैनग्रन्थेषु च साप-नेयायिक-चार्वाक-वेदान्तादिर्शनोल्लेखो वरीपति ।
३. श्रीमद्भागवतेऽपि (५ स्कन्धे) ऋषभदेवस्व चरित्रं कीर्तितमस्ति ।

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 177