SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ प्रस्तावना। (१५) यस्तु आगमेऽनन्तरोक्तप्रमाणचतुष्टयवादोऽपि दृश्यते; स नैयायिकादिसिद्धान्तापेक्षया वर्तते, नयवादान्तरेण च तत्र प्रतिपादितो भवेदिति समाहितं तैः । परनिमित्तेन्द्रियसन्निकर्षादिहेतुना जायमानानां लौकिकप्रत्यक्षानुमानादिप्रमाणानां परोक्षप्रमाण एवान्तर्भावो भावनीयः । उपमानादीनां च पृथक्झमाणत्वाभावाद् मुख्यतया सर्वप्रमाणसंग्राहिणी प्रत्यक्ष-परोक्षभणितिरेव घटाकोटिमाटीकते इति निष्कर्षः । ततो जनतर्कशास्त्रव्यवस्थापकैः श्रीविक्रमादित्यमण्डलीमण्डनैः श्री सिद्धसेनदिवाकरपादायावताराख्ये ग्रन्ये प्रमाणस्य प्रत्यक्ष-परोक्षलक्षणं "वैविध्यमगीकृतम्।"जिनभद्रक्षमाश्रमण-"हरिभद्रसूरि-"विद्यानन्दमाणिक्यनन्दि-अकलङ्कभट्ट-जिनेश्वरसूरिप्रभृतिभिः सर्वैः श्वेताम्बरदिगम्बरसूरिवर्यैरपि मुख्यतया प्रत्यक्ष-परोक्षाभिधं प्रमागद्वयमेव स्वेषु स्वेषु अन्येषु प्रतिपादितम् । इन्द्रियमनोनिमित्तं मतिनामधेयं ज्ञानमस्ति; तद् आगमेषु तत्त्वार्थ१३. न्यायावतारप्रथम लोकटीका । प्रमाणपरीक्षा पृ० ६३-६७ ११. प्रमाणं स्वपराभासि ज्ञान बाधविवजितम् । प्रत्यक्षं च परोक्षं च द्विषा मेयविनिश्चयात् ॥-न्यायाव. १। १५. विशेषवश्यकगाथा ८८ ॥ १६. षड्दर्शनसमुच्ये *लो. ५५। १७. मसहस्रोग्रन्थे। १८. परीक्षामुखे २ समुद्देशे स्त्रम् ।। १९. लघीयमये ।
SR No.009649
Book TitlePramana Naya Tattvaloka
Original Sutra AuthorN/A
AuthorHimanshuvijay, Purnanadvijay
PublisherAmblipol Jain Upashray
Publication Year
Total Pages177
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy