Book Title: Prakrit Vyakaranam Part 2
Author(s): Hemchandracharya, Ratanlal Sanghvi
Publisher: ZZZ Unknown
View full book text
________________
अम्छ सर्व (वयम्। हम; ३-१०६ ।
असि (असीत्,आसीः,आसन्) वह तू, मैं था ३.१६४ अम्ह (माम्) मुझको; ३-१०७ ।
अस्स सर्व (अस्य) इसका; ३-७४ । श्रम्ह (अस्मान्) हमको; ३.१०८।
अस्सि सवं (अस्मिन् : इसमें; ३-७४ । श्रम्ह (अस्माभिः) हमारे से; ३.१.० ।
अह सर्व (पु. अती; स्त्री असो, नपु. अदः) मह; ३-८७ । अम्दं (मम) मेरा; ३-११३ ।
अह सर्व अहम। मैं; ३-१.५, १४७, १४८, १६४ । अम्ई अस्माकम् ) हमारा, ३-१।४।
अह (माम्। मुझको; ३-१०७ । अम्बत्तो (अस्मत्) हमारे से,३-११२ ।
अइयं सर्व (अहं) मैं; ३-१०५ । अहम्मि (मयि) मुझ पर; ३.११६ ।
अश्वा अ. (अथवा) अथवा, वा; ३-७३ । श्रम्हसु (अस्मास) हमारे पर: ३.१ ७। आहवं न. (अहितम् ) अहित; ३-८१ । अम्हाण (अस्माकम् ) हमारा, ३-११४ । अम्हाणं (अस्माकम् ) हमारा, ३-११४ ।
[पा] अम्हासु (अस्मासु। हमारे पर, ३-११७ । श्रागमो दि. (आगतः) आया हुआ; ३-१६, २९, ३० अम्हा सुन्तो (अस्मत्) हमारे से, ३-११२।
५०, ५२ । थम्हाहि (अस्माभिः) हमारे द्वारा, ३.११० । ] आगो वि. (आगतः । आया हुआ; ३-५५, १२४,. १२६ अमाहितो मरदा हमारे १२ :
१२९ । अम्हि (अहम्) मैं; ३.१०५ । अम्हे (वयम् ) हम; ३-१०६, १४७, १४८ । अम्हे (अस्माकम् ) हमारे; ३-२६, ११४ | | सर्व (तय) तेरा; ३-९९ । श्रम्हे (अस्मान् । हमको, ३-१०८ ।
इसराई वि. (इतराणि) अन्य, दूसरें, हीन,जघन्म:३-१३४ । अम्हे (अस्माभिः हमारे द्वारा, ३-११० । इअरे वि. (इतराः) अन्य; ३-५८ । अम्हा (अस्माभिः) हमारे द्वारा, ३-११०।। इणमो सबै (इदम्) (एतत्) यह, इसको; 8-७९, ८५ । अम्हेसु अस्मासु। हमारे में, हमारे पर, ३-११७ । इदं सर्व (इदम् ) यह; ३-७९ । अम्हे सुन्तो (अस्मत् हमारे से, ३-११२। इमं सर्व (इदम् ) यहः ३-७२, ७७, ७८ । अम्हा (क्यम्) हम; ३-१०६, १४७ ।
इमो (अयम् . यह ३-७२, ७६ । अम्हा अस्मान्) हमको; ३-१०८ ।
इमा स्त्री. (श्यम्) यहः ३-७२, ७३ । अम्दो (अस्माकम् ) हमारा; ३.११४ ।
इमिश्रा स्त्री. (इयम्) पह; ३-७३ 1 अयं सर्व अयम्) यहः ३-७३ ।
हमे पु. (इमें, इमान्) ये, इनको; ३-७२, ७५ । । अयम्मि (अस्मिन् ) इसमें, इस पर; ३-८४, ८९ । इमिणा (अनेन) इससे, ३-६९ । अया स्त्री (अजा) बकरी; ३-३२ ।
इमेण (अनेन) इससे; ३-६९, ७२, ७७ । अपराण सर्व (अपरेषाम्। दूसरों का ३-६ ।
इमेहि (एभिः) इनसे; ३-७७ । अवरसिं सर्व (अपरेषाम्) दूसरों का ३-६१ ।
इमस्स अस्य) इसका; ३-७४,८! अस अक, अस) होना; ३-१४६ ।
इमीए, इमाए अनया) इससे (स्त्री); ३-३२ मिह (अस्मि) मैं हूँ, ३-६४६ ।
इमाण (आसाम्) इनकी स्त्री, ३-६१, ति (असि) तू है; ३-१४६, १८०।
इमीणं, इमाणं (आसाम् } इनका स्त्री) ३-३२ । अस्थि (अस्ति) वह है ३-१४३, १४७, १४८ । । इमेति (अस्मिन्) इसमें, ३६१, ८१ । म्ही, म्ह (स्मः) हम है ३-१४७ ।
इमसि (अस्मिन्) इस में, ३-६०, ७४, ७५, ७६ । मासि । आसीत) वह या ३- ६४ ।
इमम्मि (अस्मिन्) इसमें, ३-७५, ७६ । श्रासि (आसी, आसन्) तू था; मैं घा; ३-१६४। । इह अ. (इह) यहां पर, इस जगह पर, ३-७५, ७६ ।

Page Navigation
1 ... 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678