________________
अम्छ सर्व (वयम्। हम; ३-१०६ ।
असि (असीत्,आसीः,आसन्) वह तू, मैं था ३.१६४ अम्ह (माम्) मुझको; ३-१०७ ।
अस्स सर्व (अस्य) इसका; ३-७४ । श्रम्ह (अस्मान्) हमको; ३.१०८।
अस्सि सवं (अस्मिन् : इसमें; ३-७४ । श्रम्ह (अस्माभिः) हमारे से; ३.१.० ।
अह सर्व (पु. अती; स्त्री असो, नपु. अदः) मह; ३-८७ । अम्दं (मम) मेरा; ३-११३ ।
अह सर्व अहम। मैं; ३-१.५, १४७, १४८, १६४ । अम्ई अस्माकम् ) हमारा, ३-१।४।
अह (माम्। मुझको; ३-१०७ । अम्बत्तो (अस्मत्) हमारे से,३-११२ ।
अइयं सर्व (अहं) मैं; ३-१०५ । अहम्मि (मयि) मुझ पर; ३.११६ ।
अश्वा अ. (अथवा) अथवा, वा; ३-७३ । श्रम्हसु (अस्मास) हमारे पर: ३.१ ७। आहवं न. (अहितम् ) अहित; ३-८१ । अम्हाण (अस्माकम् ) हमारा, ३-११४ । अम्हाणं (अस्माकम् ) हमारा, ३-११४ ।
[पा] अम्हासु (अस्मासु। हमारे पर, ३-११७ । श्रागमो दि. (आगतः) आया हुआ; ३-१६, २९, ३० अम्हा सुन्तो (अस्मत्) हमारे से, ३-११२।
५०, ५२ । थम्हाहि (अस्माभिः) हमारे द्वारा, ३.११० । ] आगो वि. (आगतः । आया हुआ; ३-५५, १२४,. १२६ अमाहितो मरदा हमारे १२ :
१२९ । अम्हि (अहम्) मैं; ३.१०५ । अम्हे (वयम् ) हम; ३-१०६, १४७, १४८ । अम्हे (अस्माकम् ) हमारे; ३-२६, ११४ | | सर्व (तय) तेरा; ३-९९ । श्रम्हे (अस्मान् । हमको, ३-१०८ ।
इसराई वि. (इतराणि) अन्य, दूसरें, हीन,जघन्म:३-१३४ । अम्हे (अस्माभिः हमारे द्वारा, ३-११० । इअरे वि. (इतराः) अन्य; ३-५८ । अम्हा (अस्माभिः) हमारे द्वारा, ३-११०।। इणमो सबै (इदम्) (एतत्) यह, इसको; 8-७९, ८५ । अम्हेसु अस्मासु। हमारे में, हमारे पर, ३-११७ । इदं सर्व (इदम् ) यह; ३-७९ । अम्हे सुन्तो (अस्मत् हमारे से, ३-११२। इमं सर्व (इदम् ) यहः ३-७२, ७७, ७८ । अम्हा (क्यम्) हम; ३-१०६, १४७ ।
इमो (अयम् . यह ३-७२, ७६ । अम्हा अस्मान्) हमको; ३-१०८ ।
इमा स्त्री. (श्यम्) यहः ३-७२, ७३ । अम्दो (अस्माकम् ) हमारा; ३.११४ ।
इमिश्रा स्त्री. (इयम्) पह; ३-७३ 1 अयं सर्व अयम्) यहः ३-७३ ।
हमे पु. (इमें, इमान्) ये, इनको; ३-७२, ७५ । । अयम्मि (अस्मिन् ) इसमें, इस पर; ३-८४, ८९ । इमिणा (अनेन) इससे, ३-६९ । अया स्त्री (अजा) बकरी; ३-३२ ।
इमेण (अनेन) इससे; ३-६९, ७२, ७७ । अपराण सर्व (अपरेषाम्। दूसरों का ३-६ ।
इमेहि (एभिः) इनसे; ३-७७ । अवरसिं सर्व (अपरेषाम्) दूसरों का ३-६१ ।
इमस्स अस्य) इसका; ३-७४,८! अस अक, अस) होना; ३-१४६ ।
इमीए, इमाए अनया) इससे (स्त्री); ३-३२ मिह (अस्मि) मैं हूँ, ३-६४६ ।
इमाण (आसाम्) इनकी स्त्री, ३-६१, ति (असि) तू है; ३-१४६, १८०।
इमीणं, इमाणं (आसाम् } इनका स्त्री) ३-३२ । अस्थि (अस्ति) वह है ३-१४३, १४७, १४८ । । इमेति (अस्मिन्) इसमें, ३६१, ८१ । म्ही, म्ह (स्मः) हम है ३-१४७ ।
इमसि (अस्मिन्) इस में, ३-६०, ७४, ७५, ७६ । मासि । आसीत) वह या ३- ६४ ।
इमम्मि (अस्मिन्) इसमें, ३-७५, ७६ । श्रासि (आसी, आसन्) तू था; मैं घा; ३-१६४। । इह अ. (इह) यहां पर, इस जगह पर, ३-७५, ७६ ।