________________
[
५
]
५थापु तस्मा) ससे, ३-८२ ।
एमाहिती, एआहि, पु. एतस्मात्) इससे, ३-८२ । ईअम्मि सर्व (अस्मिन्) इसमें ३-८४ ।
एमाओपु. (एतस्माद) इससे, ३.८२ ८६ ।
एअम्मि पु(एतस्मिन्) इसमें, ३-८४ । [:]
एअस्मि पु. (एतस्मिन्) इसमें, ३-६० ।
एक सर्व पु. (एकाः) कोई कोई एफ, ३-५८ । उच्छा पु(उक्षा) बैंस, सांड, ३-५६ । उच्छाहो पुत्साहः उत्साह. दृढ़ उद्यम, सामथ्यं
एकमेक्क वि. (एककम्) प्रत्येक कोई कोई, ३-१।
एकमेकेण वि. (एककेन) प्रत्येक से, ३-१ ३.८१ । सज्जोधपु. (उद्योतम्) प्रकाश को, ३-१३७ ।
एकेक बि. (एकैकम्) प्रत्येका, हर एक, ३.१। उज्म सर्व. (तव) तुम्हारा, ३-९९ ।
एत्ता अ. (इदानीम्) इस समय में, अधुना, ३ . ८२, उडम सर्व, तव तुम्हारा, ३-९९ । उम्मेहिं सर्व. (युष्माभिः) आप द्वारा ३-९५ ।
एत्तो अ. (अ) यहाँ पर, ३-८२,८३ । उम्छ सर्व (युष्मद् तुम, ३-२९।।
एस्थ म. (अत्र। यहाँ पर, ३-८ ।
एनेण, एविणा सर्व. (एतेन) इससे, ३-६९ । उम्हत्तो युष्मत् । आप से. ३-९८ । मम्हहिं (युष्माभि:) आप द्वारा, ३.९५ ।
पलया स्त्री. (अजा मादा भेड़, ३-१२। उपह सर्व. (युष्मद्) तुम, ३-९९ ।
एस सर्व (एषः, यह, ३-१,८५,१४७ । सत्ता
एसा सर्व स्त्री. एषा) पह, ३-२८,८५८६ । (युष्मत्) तुम से, ३-९८ ।
एस सर्व, पु. (एषु) इन पर, ३-७४। यदे (युष्मान् । आप को, ३-९१, ९३ । उय्हेहि युष्माभिः) आप द्वारा, ३-९५ ।
एमो सर्व पु. एषः) यह, ३-३,८५.८६ ।
एहि सर्व पु. (एभिः) इनके द्वारा, ३-७४ । सल्लिभाई वि. (आदितानि) भींजोये हुए, ३-६६ । उवकुभस्य पु. (उपकुभस्य : उपकुभ का, ३-१८ : सुधगयम्मि वि. (उपगते ; व्यतीत हो जाने पर, ३-५७ ।
[ओ] [3]
[क] [ए] कद पु. (कवि) कविता करने बाला विद्वान् पुष,
4-१४२ । - ए सर्व (सब) तेरा, ३-९९ ।
कहना अ. (कदा) कब, किस समय, ३-६५ । एअं (एतद) यह, ३-८५, ८६, १३४ ।
काण्इं सर्व कितीनाम् ) कितनों का, ३-१२३ । एए (एते) ये, ३-४,५८,८६ ।
कत्ता पु. (कर्ता) कार्य का करने वाला, ३-५८। एस्स (एतस्म) इसका, ३-८१॥
कतार पु. (हे कर्तः) हे करने वाले, ३.४० । एबाप स्त्री. (एतस्याः ) इसका, ३-३२॥
कसागेपु. (कर्ता) कार्य का करने वाला, ३-४८ । एईए स्त्री. (एतस्याः ) इसका, ३-३२१
कत्थ अ. (कुत्र) कहाँ पर, ३-६५,७१ । एश्राएं स्त्री. (एतासाम) इनका, ३-३२॥
कमलस्य न. (कमलस्य) कमल का, ३-२३ । एमाण स्त्री. (एतासाम इनका, ३-६१८१।
कमलामो स्त्री. (कमलायाः) लक्ष्मी का, ३-२३ । एईणं स्त्री. (एतासाम्) इनका, ३-३२ ।
कमजेण न. (कमलेन कमल से, ३.२४ । एपसिं पु. (एतस्मिन्) इसमें, ३-६१,८१ ।
कमलमुही स्त्री कमलमुखी) कमल जैसे मुख वाली, ३.८७ ॥ एआ पु. (एतस्मात्) इससे, ३-८२ ।
| कम्हा सर्व. (कस्मात्) किससे, ३.६६, ६८ ।