SearchBrowseAboutContactDonate
Page Preview
Page 611
Loading...
Download File
Download File
Page Text
________________ [ ५ ] ५थापु तस्मा) ससे, ३-८२ । एमाहिती, एआहि, पु. एतस्मात्) इससे, ३-८२ । ईअम्मि सर्व (अस्मिन्) इसमें ३-८४ । एमाओपु. (एतस्माद) इससे, ३.८२ ८६ । एअम्मि पु(एतस्मिन्) इसमें, ३-८४ । [:] एअस्मि पु. (एतस्मिन्) इसमें, ३-६० । एक सर्व पु. (एकाः) कोई कोई एफ, ३-५८ । उच्छा पु(उक्षा) बैंस, सांड, ३-५६ । उच्छाहो पुत्साहः उत्साह. दृढ़ उद्यम, सामथ्यं एकमेक्क वि. (एककम्) प्रत्येक कोई कोई, ३-१। एकमेकेण वि. (एककेन) प्रत्येक से, ३-१ ३.८१ । सज्जोधपु. (उद्योतम्) प्रकाश को, ३-१३७ । एकेक बि. (एकैकम्) प्रत्येका, हर एक, ३.१। उज्म सर्व. (तव) तुम्हारा, ३-९९ । एत्ता अ. (इदानीम्) इस समय में, अधुना, ३ . ८२, उडम सर्व, तव तुम्हारा, ३-९९ । उम्मेहिं सर्व. (युष्माभिः) आप द्वारा ३-९५ । एत्तो अ. (अ) यहाँ पर, ३-८२,८३ । उम्छ सर्व (युष्मद् तुम, ३-२९।। एस्थ म. (अत्र। यहाँ पर, ३-८ । एनेण, एविणा सर्व. (एतेन) इससे, ३-६९ । उम्हत्तो युष्मत् । आप से. ३-९८ । मम्हहिं (युष्माभि:) आप द्वारा, ३.९५ । पलया स्त्री. (अजा मादा भेड़, ३-१२। उपह सर्व. (युष्मद्) तुम, ३-९९ । एस सर्व (एषः, यह, ३-१,८५,१४७ । सत्ता एसा सर्व स्त्री. एषा) पह, ३-२८,८५८६ । (युष्मत्) तुम से, ३-९८ । एस सर्व, पु. (एषु) इन पर, ३-७४। यदे (युष्मान् । आप को, ३-९१, ९३ । उय्हेहि युष्माभिः) आप द्वारा, ३-९५ । एमो सर्व पु. एषः) यह, ३-३,८५.८६ । एहि सर्व पु. (एभिः) इनके द्वारा, ३-७४ । सल्लिभाई वि. (आदितानि) भींजोये हुए, ३-६६ । उवकुभस्य पु. (उपकुभस्य : उपकुभ का, ३-१८ : सुधगयम्मि वि. (उपगते ; व्यतीत हो जाने पर, ३-५७ । [ओ] [3] [क] [ए] कद पु. (कवि) कविता करने बाला विद्वान् पुष, 4-१४२ । - ए सर्व (सब) तेरा, ३-९९ । कहना अ. (कदा) कब, किस समय, ३-६५ । एअं (एतद) यह, ३-८५, ८६, १३४ । काण्इं सर्व कितीनाम् ) कितनों का, ३-१२३ । एए (एते) ये, ३-४,५८,८६ । कत्ता पु. (कर्ता) कार्य का करने वाला, ३-५८। एस्स (एतस्म) इसका, ३-८१॥ कतार पु. (हे कर्तः) हे करने वाले, ३.४० । एबाप स्त्री. (एतस्याः ) इसका, ३-३२॥ कसागेपु. (कर्ता) कार्य का करने वाला, ३-४८ । एईए स्त्री. (एतस्याः ) इसका, ३-३२१ कत्थ अ. (कुत्र) कहाँ पर, ३-६५,७१ । एश्राएं स्त्री. (एतासाम) इनका, ३-३२॥ कमलस्य न. (कमलस्य) कमल का, ३-२३ । एमाण स्त्री. (एतासाम इनका, ३-६१८१। कमलामो स्त्री. (कमलायाः) लक्ष्मी का, ३-२३ । एईणं स्त्री. (एतासाम्) इनका, ३-३२ । कमजेण न. (कमलेन कमल से, ३.२४ । एपसिं पु. (एतस्मिन्) इसमें, ३-६१,८१ । कमलमुही स्त्री कमलमुखी) कमल जैसे मुख वाली, ३.८७ ॥ एआ पु. (एतस्मात्) इससे, ३-८२ । | कम्हा सर्व. (कस्मात्) किससे, ३.६६, ६८ ।
SR No.090367
Book TitlePrakrit Vyakaranam Part 2
Original Sutra AuthorHemchandracharya
AuthorRatanlal Sanghvi
PublisherZZZ Unknown
Publication Year
Total Pages678
LanguageHindi, Prakrit
ClassificationBook_Devnagari & Grammar
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy