Book Title: Nyayavatara
Author(s): Manikyasagarsuri
Publisher: Agmoddharak Granthmala

View full book text
Previous | Next

Page 13
________________ गाथा विषयः . पृष्ठम् पूर्वपक्षे-सर्वेषां प्रमाणानां जीवसिद्धावकिञ्चित् - करत्वनिरूपणम् । ६०/६१ उत्तरपक्षे-जीवसिद्धौ प्रत्यक्षस्य प्रबलप्रमाणत्वोपन्यासः । ६२ अनुमानस्यापि प्रामाण्यनिर्णयाय प्रामाणिकत्वेनाभ्युपगमं निरूप्यागमप्रामाण्यबलेनापि जीवसिद्धिः। ६२/६३/६४ अनुमानागमप्रामाण्य दृढीकृत्य चेतनायाः भूतधर्मत्वनिरासः। ६४/६५/६६ चेतनासंसिद्धावनुमानानां नानाविधानामुपन्यासः (पद्यषटकद्वारा)। चेतनाऽस्तित्वे आगमप्रामाण्यनिरूपणम्। ६८/६६ /१००/१०१ उपमानेन जीवास्तित्वनिरूपणन् । चेतनायाः भूतगुणत्वाभावः। १०२/१०३ आत्मनः स्वसंवेदनसिद्धत्वनिरूपणम् । १०४/१०५ अहंप्रत्ययस्यौपचारिकत्वनिरूपणम् । प्रत्यगात्मनि चाहंप्रत्ययस्वरूपो निर्देशः तन्निरासश्च । १०६/१०८ जीवशब्दव्याख्या। १०६ तत्स्वरूप-भेदादिवर्णनम् । ११०/११/१२/१३ प्रमाणनामनादिव्यवस्था निरूप्योपसंहारः । ११३ प्रमाणानामनादिव्यवस्थानिरूपणप्रसङ्ग सृष्टरेनादित्वविचारः। ११४ थी सृष्टः सक कव्यस्थापनाय विविधापातरम्ययुक्तिगर्भपूर्वपक्षः। . ११५/११६ १०२

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 180