Book Title: Nyayavatara
Author(s): Manikyasagarsuri
Publisher: Agmoddharak Granthmala

View full book text
Previous | Next

Page 12
________________ गाथा ७७ (१०) विषयः पृष्ठम् स्याद्वादशब्दस्य व्याकरणेन साधुत्वविचारः । स्याद्वादमहत्त्वम् । प्रत्येक नयानां मिथ्यात्वात् कथं स्याद्वादश्य प्रामाण्यम् ? इति उद्भाविततर्कस्य सयुक्तिकं सन्मतिगाथोपहितं समाधानम्। ७३/७४ नयानां सापेक्षत्वमहत्त्वम्। सम्यक् श्रुतस्य स्याद्वादोदृङ्कितत्वमभिनिरूप्य ग्रन्थान्तरोद्धरणैः स्याद्वादमाहात्म्यनिरूपणम् । ७६ ३१ विविधासाधारणगुणोपलक्षितप्रमातृनिरूपणम् । आत्मनः प्रमातृत्वसिद्धिः । आत्मनः उपयोगमयत्वेन स्वान्यप्रकाशकत्वसिद्धिः । ७७ प्रसङ्गतोऽत्र नैयायिकाभिमतमात्मनि ज्ञानस्य समवायेन सत्त्वमित्यादि विप्रतिपत्तीनां निरासः। ७८७६ आत्मनः स्वपरप्रकाशकत्वसिद्धौ आत्मनि षट्कारकसङ्गतिवर्णनम्। आत्मनः कर्तृत्वसिद्धिः। ' ८१ थी अहङ्कारादेः कर्तृत्वनिरासः। आत्मनः भोक्तृत्वसिद्धिः । आत्मनः परिणामित्वनिदर्शनम् । आत्मनः परिणामित्वसिद्धौ पदार्थमात्रस्य गुणपर्यायात्मकत्वात् परिणामित्ववर्णनम् । तत्र च बौद्धाद्यमिमतवासनादीनां सयुक्तिकं प्रतिक्षेपः । आत्मसिद्धिः ।

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 180