________________
गाथा
७७
(१०) विषयः
पृष्ठम् स्याद्वादशब्दस्य व्याकरणेन साधुत्वविचारः । स्याद्वादमहत्त्वम् । प्रत्येक नयानां मिथ्यात्वात् कथं स्याद्वादश्य प्रामाण्यम् ? इति उद्भाविततर्कस्य सयुक्तिकं सन्मतिगाथोपहितं समाधानम्।
७३/७४ नयानां सापेक्षत्वमहत्त्वम्। सम्यक् श्रुतस्य स्याद्वादोदृङ्कितत्वमभिनिरूप्य ग्रन्थान्तरोद्धरणैः स्याद्वादमाहात्म्यनिरूपणम् ।
७६ ३१ विविधासाधारणगुणोपलक्षितप्रमातृनिरूपणम् ।
आत्मनः प्रमातृत्वसिद्धिः । आत्मनः उपयोगमयत्वेन स्वान्यप्रकाशकत्वसिद्धिः । ७७ प्रसङ्गतोऽत्र नैयायिकाभिमतमात्मनि ज्ञानस्य समवायेन सत्त्वमित्यादि विप्रतिपत्तीनां निरासः। ७८७६ आत्मनः स्वपरप्रकाशकत्वसिद्धौ आत्मनि षट्कारकसङ्गतिवर्णनम्। आत्मनः कर्तृत्वसिद्धिः। ' ८१ थी अहङ्कारादेः कर्तृत्वनिरासः। आत्मनः भोक्तृत्वसिद्धिः । आत्मनः परिणामित्वनिदर्शनम् । आत्मनः परिणामित्वसिद्धौ पदार्थमात्रस्य गुणपर्यायात्मकत्वात् परिणामित्ववर्णनम् । तत्र च बौद्धाद्यमिमतवासनादीनां सयुक्तिकं प्रतिक्षेपः । आत्मसिद्धिः ।