________________
गाथा विषयः
. पृष्ठम् पूर्वपक्षे-सर्वेषां प्रमाणानां जीवसिद्धावकिञ्चित् - करत्वनिरूपणम् ।
६०/६१ उत्तरपक्षे-जीवसिद्धौ प्रत्यक्षस्य प्रबलप्रमाणत्वोपन्यासः । ६२ अनुमानस्यापि प्रामाण्यनिर्णयाय प्रामाणिकत्वेनाभ्युपगमं निरूप्यागमप्रामाण्यबलेनापि जीवसिद्धिः। ६२/६३/६४ अनुमानागमप्रामाण्य दृढीकृत्य चेतनायाः भूतधर्मत्वनिरासः।
६४/६५/६६ चेतनासंसिद्धावनुमानानां नानाविधानामुपन्यासः (पद्यषटकद्वारा)। चेतनाऽस्तित्वे आगमप्रामाण्यनिरूपणम्। ६८/६६ /१००/१०१ उपमानेन जीवास्तित्वनिरूपणन् । चेतनायाः भूतगुणत्वाभावः।
१०२/१०३ आत्मनः स्वसंवेदनसिद्धत्वनिरूपणम् । १०४/१०५ अहंप्रत्ययस्यौपचारिकत्वनिरूपणम् । प्रत्यगात्मनि चाहंप्रत्ययस्वरूपो निर्देशः तन्निरासश्च । १०६/१०८ जीवशब्दव्याख्या।
१०६ तत्स्वरूप-भेदादिवर्णनम् । ११०/११/१२/१३ प्रमाणनामनादिव्यवस्था निरूप्योपसंहारः । ११३ प्रमाणानामनादिव्यवस्थानिरूपणप्रसङ्ग सृष्टरेनादित्वविचारः।
११४ थी सृष्टः सक कव्यस्थापनाय विविधापातरम्ययुक्तिगर्भपूर्वपक्षः।
. ११५/११६
१०२