________________
गाथा
(१२) विषयः
पृष्ठम् सृष्टः सककत्वाभिमतौ विविधदूषणोपस्थापनम् । ११७ प्रथमं ब्रह्मसूत्राघुल्ल खेनैव सृष्ट रनादित्वम्। ११८ ततश्च सृष्ठे : सर्जने विकल्पषट्कम् । ११६/१२० जीवानां सुखदुःखादेरदृष्टनियम्यत्वे सति ईश्वरस्य ग्रतार्थत्वनिरुपणम्।
११६/१२० सृष्टरुत्पत्तौ वैष्णवीय-स्मार्त्त-पौराणिकादिविविध-.. विप्रतिपत्तीनामुपन्यासः । .. १२१ थी १२५
औपनिषदिकानां जगदुत्पत्तौ विचित्रप्रतिपत्तिनिरूपणम्। कठोपनिषद-प्रश्नोपनिषद-मुण्डकोपनिषद्तैत्तिरीय छान्दोग्य-बृहदारण्यक-सूर्योपनिषदबहचोपनिषदादिग्रन्थेषु दर्शितं विविध जगदुत्पत्तिस्वरूपं व्यावर्ण्य सृष्ठः सक कत्वविचारासारस्वनिरूपणम । उपन्यस्त विविधविप्रतिपत्तीनामसारताविचारः। १२५ ईश्वरवादे नानाऽसङ्गतिनिरूपणम्। १२७/१२५ ईश्वरस्य कारुणिकत्व-सशरीरत्वनिरासः। १२६ ईश्वरपदवाच्यत्वेन का शक्तिरिति प्रश्नोपनिषद्बृहदारण्यक-भृगुवल्ल्यादिपाठोपृबंहितं निरूपणं ।
१३० थी १३२ ईश्वरस्याचिन्त्यशक्तिमरव-सर्वज्ञत्वविचारः। १३२/१३३ भवान्तरगमादौ ईश्वरनामाऽदर्शनं श्रुतिमूलकमुपजीव्य मुण्डक--छान्दोग्य बृहदारण्यकाद्युपनिषदाधारेणेश्वरस्य ज्ञानद्वारा क त्वमुपन्यस्य स्वाभ्युपगमनिरूपणम् ।
१३४ थी १३६