________________
गाथा
विषयः
२६
रूपव्यावर्णनादिमुखेन स्पष्टीकरणम् । प्रमाणस्य साक्षात् फलव्यावर्णनम् । अज्ञाननिवृत्तिःप्रमाणस्य साक्षात् फलमित्यत्र विप्रतिपन्नवादिनां मुखेन विविधयुक्तिगर्भमज्ञानस्य नाशासम्भवमुपक्रम्य सत्तर्कबलेन कूटयुक्तीः निरस्य अज्ञानस्य सर्वथा नाश्यत्वोपपत्तिः । प्रमाणस्य परम्पराफलत्वेन केवलज्ञानं निर्दिश्य केवलज्ञानस्य फलपरिणतिनिदर्शनम् । छद्मस्थानां प्रमाणस्य परम्पराफलनिर्देशः । ५७:५८ प्रमेयस्वरुपम्। वस्तुन अनेकान्तात्मकत्वसिद्धिः । स्याद्वादसम्बन्धिनां शङ्कराचार्य-मण्डनमिश्रादीनामपलापपूर्णप्रवादानां सयुक्तिकं निरासः । अनेकान्तवादस्यागमसमर्थनम् । अनेकान्तवादनिरूपणे वस्तूनामनेकधर्मत्वसिद्धिः। ६१ थी ६६ प्रमाणनिरूपणे तत्फलस्य तद्विषयस्य वा नयस्य निरूपणं कथं सङ्गच्छतेति तर्कस्य सोपपत्तिकं समाधानम्। ६६ नयव्यावर्णनसङ्गतिः नयस्वरूपम् । यथार्थश्रुतलक्षणम् नयवादद्वारा स्याद्वादमय तज्ञानस्वरूपनिश्चितिः । नयवादनिरूपणमहत्त्वम् ।
६६७० नयानां दुर्नयानां च वैलक्षण्यनिरूपणम् ।
७१
६७