Book Title: Nyayavatara
Author(s): Manikyasagarsuri
Publisher: Agmoddharak Granthmala

View full book text
Previous | Next

Page 10
________________ (=) विषयः गाथा २७. प्रमाणकल निरूपणद्वारा केवलज्ञानमाहात्म्यम् । आत्मनः ज्ञानगुणावरणे श्रभ्रपटल-कटादि उपमासङ्गतिः, प्रदेशाष्टकनिरावरणत्वं प्रदर्श्य मतिज्ञानादिक्षायोपशमिकभावव्यवस्थाप्रदर्शनम् । क्षायोपशमिक-शायिकज्ञानवसदृश्यत्र्यावर्णनम् । ४२ केवलज्ञानस्य विविधविशेषणद्वारेतरज्ञानातिशायित्वम् । ४३ ४२ केवलेन ज्ञेयत्वेन द्रव्यादीनां विचारे गुणानां पर्यायाभेदत्वेन विचारः । पृष्टम् ४१ ४४ केवलज्ञानेनातीतानागतयोः विनष्टानुत्पन्नत्वेऽपि ज्ञायमानत्वसङ्गतिः । सर्वज्ञत्व सिद्धिः । सकलार्थविषयज्ञानसम्भवप्रतिपादनम् । सर्वज्ञत्वस्य प्रमाण र कानुपलभ्यत्वरूप पूर्वपचः । सर्वज्ञत्व- स्थापने उत्तरपक्षप्रारम्भे प्रत्यक्षप्रमाणस्य सर्वज्ञत्वसाधकत्व निरूपणम् । अनुमानस्य सर्वज्ञत्वसिद्धौ प्रबल साधकतमत्त्रसिद्धिः । ४८/४६/५० सर्वज्ञत्वसिद्धौ उपमानाऽऽगमार्थापत्तीनामपि साधकत्वनिरूपणम् । ५०/५१ केवलज्ञानस्य सततोपयोगप्रवहमानत्व निर्वचनम् । ५१ सन्मतितर्कगाथोद्धरणेन केवलज्ञानस्य सततोपयोगसिद्धिः । ५२ प्रमाणस्य फलत्वेन निर्विकल्प केवलज्ञाननिकृष्टस्व ४५ ४५ थी ५० ४६ ४६/४७

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 180