Book Title: Nyayavatara
Author(s): Manikyasagarsuri
Publisher: Agmoddharak Granthmala
View full book text
________________
(=)
विषयः
गाथा
२७. प्रमाणकल निरूपणद्वारा केवलज्ञानमाहात्म्यम् । आत्मनः ज्ञानगुणावरणे श्रभ्रपटल-कटादि उपमासङ्गतिः, प्रदेशाष्टकनिरावरणत्वं प्रदर्श्य मतिज्ञानादिक्षायोपशमिकभावव्यवस्थाप्रदर्शनम् । क्षायोपशमिक-शायिकज्ञानवसदृश्यत्र्यावर्णनम् । ४२ केवलज्ञानस्य विविधविशेषणद्वारेतरज्ञानातिशायित्वम् । ४३
४२
केवलेन ज्ञेयत्वेन द्रव्यादीनां विचारे गुणानां पर्यायाभेदत्वेन विचारः ।
पृष्टम्
४१
४४
केवलज्ञानेनातीतानागतयोः विनष्टानुत्पन्नत्वेऽपि ज्ञायमानत्वसङ्गतिः ।
सर्वज्ञत्व सिद्धिः ।
सकलार्थविषयज्ञानसम्भवप्रतिपादनम् । सर्वज्ञत्वस्य प्रमाण र कानुपलभ्यत्वरूप पूर्वपचः । सर्वज्ञत्व- स्थापने उत्तरपक्षप्रारम्भे प्रत्यक्षप्रमाणस्य सर्वज्ञत्वसाधकत्व निरूपणम् ।
अनुमानस्य सर्वज्ञत्वसिद्धौ प्रबल साधकतमत्त्रसिद्धिः ।
४८/४६/५०
सर्वज्ञत्वसिद्धौ उपमानाऽऽगमार्थापत्तीनामपि साधकत्वनिरूपणम् ।
५०/५१
केवलज्ञानस्य सततोपयोगप्रवहमानत्व निर्वचनम् । ५१ सन्मतितर्कगाथोद्धरणेन केवलज्ञानस्य सततोपयोगसिद्धिः । ५२ प्रमाणस्य फलत्वेन निर्विकल्प केवलज्ञाननिकृष्टस्व
४५
४५ थी ५०
४६
४६/४७

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 180