Book Title: Nyayavatara
Author(s): Manikyasagarsuri
Publisher: Agmoddharak Granthmala

View full book text
Previous | Next

Page 8
________________ गाथा k विषयः पृष्ठम् शाब्दप्रमाणस्य सर्वतन्त्र-सम्मतस्वरूपनिर्देशद्वारा तस्य याथार्थ्या-नुमानगातार्थ्यप्रामाण्यबीजाप्तोक्तिपभृतिनिष्कर्षवर्णनम् । १२/१३ विशिष्टशाब्दप्रमाणत्वेन आतागमानां निर्देशः । १४ शाब्दप्रमाणस्य स्वरूपनिर्णये आप्तत्व-सर्वज्ञत्वस्याद्वादशास्त्रनिर्वचनाद्यनेकपदार्थवर्णनम् । प्रसङ्गतः नैयायिकानां वेदान्तिनां जैमिनीयानां चानेकानां विप्रतिपत्त्यर्ह कल्पनानामसारत्वनिर्देशः । १०. प्रमाणस्य स्वव्यवसायित्ववत् परव्यवसायित्वस्यापि युक्तिमत्त्वनिर्देशः। ज्ञानस्य प्रामाण्ये परव्यवसायित्वोपपत्तिः। १८ ११. परार्थप्रमाणस्य भेदनिरूपणम् प्रामाण्यनिदर्शनं च। १८/१६ १२. परार्थप्रत्यक्षस्वरूपम् । १३. परार्थानुमानस्वरूपम् । १४. पक्षव्याख्या तत्प्रयोगनैयत्यं च । प्रक्षप्रयोगोपपत्तौ साध्यसिद्धिदोषापत्तिप्रदर्शनम् । पक्षप्रयोगाकरणे धानुष्कदृष्टान्तसङ्गतिः । १७. हेतोरूपन्यासफलम् , हेतु विध्यं च । २३/२४ १८. दृष्टान्तस्य स्वरूपोपपत्तिः ।

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 180