________________
गाथा
k
विषयः
पृष्ठम् शाब्दप्रमाणस्य सर्वतन्त्र-सम्मतस्वरूपनिर्देशद्वारा तस्य याथार्थ्या-नुमानगातार्थ्यप्रामाण्यबीजाप्तोक्तिपभृतिनिष्कर्षवर्णनम् ।
१२/१३ विशिष्टशाब्दप्रमाणत्वेन आतागमानां निर्देशः ।
१४ शाब्दप्रमाणस्य स्वरूपनिर्णये आप्तत्व-सर्वज्ञत्वस्याद्वादशास्त्रनिर्वचनाद्यनेकपदार्थवर्णनम् । प्रसङ्गतः नैयायिकानां वेदान्तिनां जैमिनीयानां
चानेकानां विप्रतिपत्त्यर्ह कल्पनानामसारत्वनिर्देशः । १०. प्रमाणस्य स्वव्यवसायित्ववत् परव्यवसायित्वस्यापि
युक्तिमत्त्वनिर्देशः।
ज्ञानस्य प्रामाण्ये परव्यवसायित्वोपपत्तिः। १८ ११. परार्थप्रमाणस्य भेदनिरूपणम् प्रामाण्यनिदर्शनं च। १८/१६ १२. परार्थप्रत्यक्षस्वरूपम् । १३. परार्थानुमानस्वरूपम् । १४. पक्षव्याख्या तत्प्रयोगनैयत्यं च ।
प्रक्षप्रयोगोपपत्तौ साध्यसिद्धिदोषापत्तिप्रदर्शनम् ।
पक्षप्रयोगाकरणे धानुष्कदृष्टान्तसङ्गतिः । १७. हेतोरूपन्यासफलम् , हेतु विध्यं च । २३/२४ १८. दृष्टान्तस्य स्वरूपोपपत्तिः ।