________________
गाथा
(७)
बिषयः
साधर्म्यदृष्टान्तस्वरूपम् ।
१६. वैधर्म्यदृष्टान्तस्वरूपम् ।
२०. दृष्टान्तस्योपयोगित्वेऽपि साध्यसिद्धौ व्याप्तिसमकक्षस्वाभावनिरूपणम् ।
२१.
पक्षाभासस्वरूपम् ।
पक्षाभासत्रैविध्यनिरूपणम् दृष्टान्तसङ्गतिद्वारा पक्षा
भासनिर्वचनम् ।
२२. हेतोरसाधारणलक्षणनिर्देशः हेत्वाभासत्वोपपत्तिश्च । हेत्वाभासानां त्रिरूपत्वसिद्धिः ।
पृष्ठम्
२५
२५
२८
२६
३०
तन्त्रान्तरीयाभिमतहेत्वाभासानां पञ्चरूपत्वादिनिरास: ३०/३१
२३. त्रिविधहेत्वाभासलक्षणानि दृष्टान्तद्वारा उनणसङ्गतिः । ३२
२४. साधर्म्य-दृष्टान्तदूषणानि ।
२५. वैधर्म्यदृष्टान्तदूषणानि ।
२६
२७
३३
साधर्म्यदृष्टान्ताभासनवकस्य सोदाहरणं निरूपणम् । ३४/३५
३५
वैधर्म्यदृष्टान्ताभासनषकस्य सोदाहरणं निरूपणम् । ३६ / ३७
३७
२६. वादस्थलोपयोगिनोः दूषण- तदाभासयोः स्वरूपम् । श्री वादोपनिषद् - वादि सर्वस्वसंज्ञद्वात्रिंशिकाधारेण संक्षेपेण वाद- वादिस्वरूपम् ।
दूषणस्य व्याख्यान्तर समर्थनम् ।
३८, ३६
४०