________________
गाथा
(५)
विषयानुक्रमः ।
विषयः
उपक्रमः अनुबन्धचतुष्कनिर्देशश्च ।
प्रमाणस्य लक्षणं भेदनिदर्शन |
१.
२/ ३० प्रमाणानां लोकप्रसिद्धत्वेन तल्लक्षणविधानस्यासङ्गतिमुद्भाव्य व्यामोनिवृत्तिप्रयोजनवर्णनम् । ३/४
I
४. प्रमाणभेदयोः प्रत्यक्षपरोक्षयोर्लक्षणे । परोक्षभिन्नत्वेन प्रत्यक्षलक्षणे हि किं बीजमित्यत्र सोपपत्तिकं इतरेतराश्रयादिदोषवारणपूर्वकं निर्वचनम् ।
५. लोकोपयोगित्वेन परोक्षस्य विवेचनम् ।
७.
६. अनुमानस्य प्रामाण्यव्यवस्थापनम् ।
८.
प्रथमं अनुमानप्रामाण्ये चार्वाकविप्रतिपत्तिः ।
प्रत्यक्षस्याध्यप्रामाण्यप्रतिबन्द्या चार्वाकानां बलादापद्यमानानुमानप्रामाण्यविचारः ।
पृष्ठम्
प्रमाणस्य निष्टतिलक्षणविधया प्रामाण्यनिर्देशः । ज्ञानाद्वै तत्रादिबौद्धानां ब्रह्माद्वैतवादिवेदान्तिनामभिमताद्वैतवादस्य प्रमाणस्य प्रामाण्यानुपपत्तिद्वाराऽसारत्वनिर्देशः ।
शाब्दप्रमाणस्वरूपम् ।
६/७
६/१०
१०
१०/११ १२
१२