________________
(४)
वस्थापन - निकृष्टस्वरूपनिदर्शन- विविधसर्वतोमुखी प्रतिभागमक विविधपदार्थविवेचनादिविधया स्वरूपोपलब्धिप्रत्यलाया वृत्तेर्विरचनमकारि ।
एतस्याश्च मुद्रणं परमकरुणालु-शास्त्रेदम्पर्यबोधक- गच्छाधिपतिश्रीमाणिक्यसागरसूरीशैः सुसूक्ष्मतरं संशोधनादि कृत्वाऽधिकारिबालजीवानां जैन न्यायप्रवेशस्य कृतार्थत्वसम्पादनरूपं महत्त्वपूर्ण पदच्छेदादिसनार्थं शतावधानिविनेयावतंस - श्रीलाभसागरजितां विविधसाहाय्यसङ्कलितं विधापितमस्ति ।
प्राग्जन्मोपात्त पुण्यप्राग्भारलभ्यमहापुरुषचरणनिश्रोपजीव्यात्मशुद्धिं समभीप्सावतो मम देवगुरुकृपाबलेनैतद्धि सौभाग्यमतर्कितोपनतम् | परमानुग्रवीराजि - श्रीगच्छाधीशकृपया देवगुरुप्रसत्तिमूलयोपलब्धमिति स्वं जनुः कृतार्थमभिमन्यमान: परमाराध्य - सुविहितप्रष्ठ-तारकार्य - परमोपकारि-शासनरक्षाबद्धकक्ष-शासनसुभट पू. गुरुदेवगणिवर्य श्रीधर्मसागर जिन्महाराजचरणेन्दिवर मिलिन्दायमानोऽभयः सकलसङ्घसमक्षं प्रस्तुतलेखे छादुमरथ्यादिमूलकक्षतेर्मिध्यादुष्कृतदानपूर्व निवेदयति ।
वीर नि० सं० २४६१ आगमोद्वारक सं० १५ वि० २०२१ माघ कृष्ण ३ लवणकपुरं
॥ विजयतां जिनशासनम् ॥