Book Title: Nyayavatara Author(s): Manikyasagarsuri Publisher: Agmoddharak Granthmala View full book textPage 7
________________ गाथा (५) विषयानुक्रमः । विषयः उपक्रमः अनुबन्धचतुष्कनिर्देशश्च । प्रमाणस्य लक्षणं भेदनिदर्शन | १. २/ ३० प्रमाणानां लोकप्रसिद्धत्वेन तल्लक्षणविधानस्यासङ्गतिमुद्भाव्य व्यामोनिवृत्तिप्रयोजनवर्णनम् । ३/४ I ४. प्रमाणभेदयोः प्रत्यक्षपरोक्षयोर्लक्षणे । परोक्षभिन्नत्वेन प्रत्यक्षलक्षणे हि किं बीजमित्यत्र सोपपत्तिकं इतरेतराश्रयादिदोषवारणपूर्वकं निर्वचनम् । ५. लोकोपयोगित्वेन परोक्षस्य विवेचनम् । ७. ६. अनुमानस्य प्रामाण्यव्यवस्थापनम् । ८. प्रथमं अनुमानप्रामाण्ये चार्वाकविप्रतिपत्तिः । प्रत्यक्षस्याध्यप्रामाण्यप्रतिबन्द्या चार्वाकानां बलादापद्यमानानुमानप्रामाण्यविचारः । पृष्ठम् प्रमाणस्य निष्टतिलक्षणविधया प्रामाण्यनिर्देशः । ज्ञानाद्वै तत्रादिबौद्धानां ब्रह्माद्वैतवादिवेदान्तिनामभिमताद्वैतवादस्य प्रमाणस्य प्रामाण्यानुपपत्तिद्वाराऽसारत्वनिर्देशः । शाब्दप्रमाणस्वरूपम् । ६/७ ६/१० १० १०/११ १२ १२Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 180