Book Title: Nyayavatara
Author(s): Manikyasagarsuri
Publisher: Agmoddharak Granthmala

View full book text
Previous | Next

Page 11
________________ गाथा विषयः २६ रूपव्यावर्णनादिमुखेन स्पष्टीकरणम् । प्रमाणस्य साक्षात् फलव्यावर्णनम् । अज्ञाननिवृत्तिःप्रमाणस्य साक्षात् फलमित्यत्र विप्रतिपन्नवादिनां मुखेन विविधयुक्तिगर्भमज्ञानस्य नाशासम्भवमुपक्रम्य सत्तर्कबलेन कूटयुक्तीः निरस्य अज्ञानस्य सर्वथा नाश्यत्वोपपत्तिः । प्रमाणस्य परम्पराफलत्वेन केवलज्ञानं निर्दिश्य केवलज्ञानस्य फलपरिणतिनिदर्शनम् । छद्मस्थानां प्रमाणस्य परम्पराफलनिर्देशः । ५७:५८ प्रमेयस्वरुपम्। वस्तुन अनेकान्तात्मकत्वसिद्धिः । स्याद्वादसम्बन्धिनां शङ्कराचार्य-मण्डनमिश्रादीनामपलापपूर्णप्रवादानां सयुक्तिकं निरासः । अनेकान्तवादस्यागमसमर्थनम् । अनेकान्तवादनिरूपणे वस्तूनामनेकधर्मत्वसिद्धिः। ६१ थी ६६ प्रमाणनिरूपणे तत्फलस्य तद्विषयस्य वा नयस्य निरूपणं कथं सङ्गच्छतेति तर्कस्य सोपपत्तिकं समाधानम्। ६६ नयव्यावर्णनसङ्गतिः नयस्वरूपम् । यथार्थश्रुतलक्षणम् नयवादद्वारा स्याद्वादमय तज्ञानस्वरूपनिश्चितिः । नयवादनिरूपणमहत्त्वम् । ६६७० नयानां दुर्नयानां च वैलक्षण्यनिरूपणम् । ७१ ६७

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 180