Book Title: Nyayavatara
Author(s): Manikyasagarsuri
Publisher: Agmoddharak Granthmala

View full book text
Previous | Next

Page 9
________________ गाथा (७) बिषयः साधर्म्यदृष्टान्तस्वरूपम् । १६. वैधर्म्यदृष्टान्तस्वरूपम् । २०. दृष्टान्तस्योपयोगित्वेऽपि साध्यसिद्धौ व्याप्तिसमकक्षस्वाभावनिरूपणम् । २१. पक्षाभासस्वरूपम् । पक्षाभासत्रैविध्यनिरूपणम् दृष्टान्तसङ्गतिद्वारा पक्षा भासनिर्वचनम् । २२. हेतोरसाधारणलक्षणनिर्देशः हेत्वाभासत्वोपपत्तिश्च । हेत्वाभासानां त्रिरूपत्वसिद्धिः । पृष्ठम् २५ २५ २८ २६ ३० तन्त्रान्तरीयाभिमतहेत्वाभासानां पञ्चरूपत्वादिनिरास: ३०/३१ २३. त्रिविधहेत्वाभासलक्षणानि दृष्टान्तद्वारा उनणसङ्गतिः । ३२ २४. साधर्म्य-दृष्टान्तदूषणानि । २५. वैधर्म्यदृष्टान्तदूषणानि । २६ २७ ३३ साधर्म्यदृष्टान्ताभासनवकस्य सोदाहरणं निरूपणम् । ३४/३५ ३५ वैधर्म्यदृष्टान्ताभासनषकस्य सोदाहरणं निरूपणम् । ३६ / ३७ ३७ २६. वादस्थलोपयोगिनोः दूषण- तदाभासयोः स्वरूपम् । श्री वादोपनिषद् - वादि सर्वस्वसंज्ञद्वात्रिंशिकाधारेण संक्षेपेण वाद- वादिस्वरूपम् । दूषणस्य व्याख्यान्तर समर्थनम् । ३८, ३६ ४०

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 180