Book Title: Nyayakumudchandra Part 1
Author(s): Mahendramuni
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text
________________ 318 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [2 विषयपरि० देशात; यस्माद् अयं तत्त्वं बुभुत्सुर्गुर्वादिना सह संशयविच्छेद-अज्ञातार्थावबोध-अध्यवसिताभ्यनुज्ञालक्षणं त्रिविधं फलमाकाङझन वादं करोति, तँतोऽस्य तत्त्वबुभुत्सावतः तावद् अनेन साधनं वक्तव्यं यावदसौ तत्त्वं प्रतिपद्यते अप्रतिद्वन्दित्वात् / विजिगीषुकथा पुरुषशक्तिपरीक्षणफला जल्पः / सूत्रञ्च-'यथोक्तोपपन्नः छलजातिनिग्रहस्थानसाधनोपालम्भो जल्पः।" [ न्यायसू० 1 / 2 / 2] यथोक्तोपपन्नग्रहणेन प्रमाणतर्कसाधनोपालम्भमात्रमुपलक्ष्यते, न समस्तं वादलक्षणम् ,' सिद्धान्ताऽविरुद्धः पञ्चावयवोपपन्नः' इति उत्तरपदद्वयस्य निग्रहस्थाननियमनिबन्धनस्य अत्र अभिसम्बन्धाऽसंभवात् , जल्पे समस्तनिग्रहस्थानानां संभवात् / ननु 'छलजातिनिग्रहस्थानसाधनोपालम्भः' इत्ययुक्तम् ; छलादीनामसदुत्तरत्वेन साधनदूषणत्वाऽनुपपत्तेः; तदयुक्तम् ; प्रमाणैः क्रियमाणयोः साधनोपालम्भयोः छलादीनाम१० गभावो रक्षणार्थत्वात् न स्वतन्त्राणां साधनदूषणभावः; नहि तानि स्वयं साधनत्वेन दूषणत्वेन वा प्रयुज्यन्ते, किन्तु सम्यक्साधने प्रयुक्त परः छलजात्यादिना प्रत्यवतिष्ठमानः 'छलं जातिः निग्रहस्थानं वा त्वया प्रयुक्तम्' इत्येवं तदुद्भावनद्वारेण निरस्यते, निरस्ते तस्मिन् स्वपक्षः परिरक्षितो भवति / परेण वा साधने प्रयुक्ते सहसा दोषमपश्यन् स्वयं जात्यादिना प्रत्यवतिष्ठते / जात्याद्याकुलितश्च प्रतिवादी उत्तरमप्रतिपद्यमानो जीयते, जिते तस्मिन् अप्रतिपक्षा स्वपक्ष१५ सिद्धिरिति / हृदयस्थप्रमाणोपपन्नतत्त्वज्ञानसंरक्षणाय कचिद् वीतरागस्यापि उपयुज्यन्ते छला १“परिपाकस्तु-संशयच्छेदनमविज्ञातार्थबोधः अध्यवसिताभ्यनुज्ञानमिति।” न्यायभा० 4 / 2 / 47 / "अनधिगततत्त्वावबोधः संशयनिवृत्तिः अध्यवसिताभ्यनुज्ञानम् इति फलानि त्रीणि / ..., न्यायवा० ता० टी. पृ. 316 / २-व्यवसिताभ्यनुज्ञा-ब०, ज० / -व्यवसिताभ्यनुज्ञान-भां० / ३-नुज्ञानलश्र०।४ तस्य भां०, श्र० / “ततोऽस्य तत्त्वबुभुत्सावतः तावत्साधनं वक्तव्यं यावदनेन ज्ञातव्यमप्रतिद्वन्दित्वात् / " न्यायवा० पृ. 149 / 5 "तत्र पक्षाश्रितयोर्वचनं जल्पः / यथा एकस्य पक्षः पुनर्भवोऽस्तीति नास्तीत्यपरस्य, तौ च हेतुभिः स्वस्वपक्षं स्थापयतः परस्परमुद्भावयतः एष जल्पः / " चरकसं० पृ. 262 / “यत्र विजिगीषुः विजिगीषुणा सह लाभपूजाख्यातिकामो जयपराजयार्थ प्रवर्त्तते सा विजिगीषुकथा विजिगीषुकथा जल्पवितण्डासंज्ञोक्ता / " न्यायसार पृ० 16 / न्यायकलिका पृ. 13 / 6 न्यायभाष्य (पृ 1 / 2 / 2) मंजरी (पृ. 594) कारयोर्मतेन 'यथोक्तोपपन्न' पदेन समस्तं वादलक्षणमतिदिश्यते / वार्तिककारमतेन तु-“सम्भवतोऽतिदेशात् , यदत्र सम्बद्धयते तदतिदिश्यते / किञ्च सम्बध्यते ? 'प्रमाणतर्कसाधनोपालम्भः' इत्येतत् ।..."न नियमाथे पदे नियन्तव्यस्याभावात् / अथवा यथोक्तोपपन्नेन उपपन्नः यथोक्तोपपन्नोपपन्नः इति प्राप्त गम्यमानत्वादेकस्य उपपन्नशब्दस्य लोपः यथा गोरथ इति / केन पुनरयं गम्यते इति ? उक्तं सामर्थ्येनेति / नहि नियमार्थयोः पदयोः जल्पे संभवः'..".' न्यायवा० पृ० 161 / 7 “प्रमाणैः साधनोपालम्भयोः छलजातिनिग्रहस्थानानामङ्गभावः स्वपक्षरक्षणार्थत्वात् न स्वतन्त्राणां साधनभावः / "उपालम्भे तु स्वातन्त्र्यमप्यस्ति / " न्यायभा० 1 / 2 / 2 / ८-मङ्गभावे आ० / 9 “वीतरागो वा परामुग्रहार्थं ज्ञानाङ्कुरसंरक्षणार्थश्च प्रवर्तते / " न्यायसार पृ० 16 / "मुमुक्षोरपि क्वचित् प्रसङ्गे तदुपयोगात्"।" न्यायमं० पृ०-५९५ /

Page Navigation
1 ... 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598