Book Title: Nyayakumudchandra Part 1
Author(s): Mahendramuni
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text
________________ 374 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [2 विषयपरि० र्थक्रियाकारित्वेन आकाशकुशेशयवद् असत्त्वप्रसक्तेः / अतः सर्वथा नित्यस्य वस्तुनः क्रमाऽ-. क्रमाभ्यामर्थक्रियाकारित्वाऽसंभवादवस्तुत्वमेवायातम् / यत् क्रमाऽक्रमाभ्यामर्थक्रियाकारि न भवति न तद् वस्तु यथा गगनेन्दीवरम् , न भवति च क्रमाऽक्रमाभ्यामर्थक्रियाकारि सर्वथा नित्यम् आत्मपरमाण्वादिकम् , तस्मान्न वस्तु इति / किञ्च, अस्य सर्वदा तत्कारित्वस्वभावता, कदाचिद्वा ? प्रथमपक्षे सर्वदैव अतः सकलकार्याणामुत्पत्तिः स्यात् सदैव तेषामविकलकारणत्वात् / यद् यदा अविकलकारणं तत् तदा उत्पत्तिमत् प्रसिद्धम् यथा समानसमयोत्पादा बहवोऽङ्कराः , अविकलकारणानि च सर्वदा कार्यकारित्वस्वभावनित्यार्थकार्यतया अभिमतानि अखिलकार्याणि इति / ___ अथ कदाचित् ; तर्हि 'पूर्व कार्योत्पादनाऽसमर्थस्वभावं सत् तत् पश्चात् समर्थस्वभावं 10 भवति' इत्यायातम् / तत्रापि तदुत्पत्तिसमये तद् असमर्थस्वभावं त्यजति, न वा ? यदि न त्यजति; तर्हि सर्वदा कार्याऽनुत्पादकत्वप्रसङ्गः / यत् खलु यदुत्पादने अपरित्यक्त-असमर्थस्वभावम् न ततस्तदुत्पत्तिः यथा यवबोजात् शाल्यङ्करस्य, कार्योत्पादने अपरित्यक्त-असमर्थस्वभावञ्च पूर्वमिव तदुत्पत्तिसमयेऽपि नित्याभिमतं वस्तु इति / अथ त्यजति; तन्न; नित्यैकरूपतया तस्यः / प्राक्तनतदुत्पादनाऽसमर्थस्वभावपरित्यागाऽसंभवात् / तत्संभवे वा अस्य नित्यैकरूपताव्या१५ घातः, यत् परित्यक्तपूर्वस्वभावं न तद् एकरूपम् यथा अङ्गुल्यादि, परित्यक्तपूर्वाऽसमर्थस्वभा. वञ्च नित्यैकरूपतया अभिमतं वस्तु इति / अतः कथं तस्य नित्यैकरूपता ? परिणामित्वस्यैव उपपत्तेः असमर्थस्वभावपरित्यागेन समर्थस्वभावस्वीकारस्य तदन्तरेण अनुपपत्तेः , न खलु नित्यैकरूपे वस्तुनि पूर्वापररूपत्यागोपादाने घटेते / यत्र पूर्वापररूपत्यागोपादाने स्तः तत् परि णामि यथा कुण्डलेतरावस्थाक्रोडीकृतं सर्पादि, असामर्थ्यतरलक्षणपूर्वाऽपररूपत्यागोपादाने स्तश्च 20 नित्यतयाऽभिमते वस्तुनि इति / 'नित्यैकरूपोऽप्यर्थः सहकारिसहितः कार्य करोति न सर्वदा' इत्यभिदधताऽपि परिणामित्वमेव समर्थितम् ; असाहित्यरूपत्यागेन साहित्यरूपोपादानात् , इति क्रमेण युगपदा अनेकधर्मात्मकस्यैव अर्थस्य अर्थक्रियाकारित्वं प्रतिपत्तव्यम् / प्रत्येकञ्च आत्मादिनित्यद्रव्याणां प्रकृतेश्च अपरिणामित्वे एवम् अर्थक्रियाकारित्वाभावो द्रष्टव्यः। यथा च एषां तथाभूतानां तत्कारित्वं न घटते तथा षटपदार्थपरीक्षायां प्रकृतिपरी२५ क्षायाञ्च विस्तरतः प्रतिपादितम् / तन्न नित्यस्य वस्तुनः क्रमयोगपद्याभ्यामर्थक्रियाकारित्वं घटते। . १“युगपदशेषाणि कार्याणि कृत्वा स किं तस्यार्थक्रियासमर्थःस्वभावो निवर्त्तते अहोस्विदनुवर्तते ? तत्र यदि निवर्त्तते इति पक्षः तदा तस्य क्षणभङ्गित्वं सिद्धम् "तद्रूपस्यानुवृत्तौ तु कार्यमुत्पादयेत् पुनः / अकिञ्चित्कररूपस्य सामर्थ्य चेष्यते कथम् // 415 // सर्वसामर्थ्यशून्यत्वात्तारापथसरोजवत् / असन्तोऽक्षणिकाः सर्वे शक्तिर्यद्वस्तुलक्षणम् // 416 // " तत्त्वसं०।२ वा तस्य श्र० / 3 सर्वदैव ब०,ज०। ४-कस्यैवाथक्रिया ब०, ज०, भां०, श्र० / 5 "नित्यत्वैकान्तपक्षेऽपि विक्रिया नोपपद्यते / प्रागेव कारकाभावः क्व प्रमाणं क्व तत्फलम् // 37 // " आप्तमी / “पूर्वापरस्वभावपरिहारावाप्तिलक्षणामर्थक्रियां कौटस्थ्येऽपिब्रुवाण: कथमनुन्मत्तः?" अष्टश०,अष्टसह पृ० 179 / तत्त्वार्थश्लो० पृ. 76 / प्रमेयक० पृ० 147 पू० /

Page Navigation
1 ... 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598