Book Title: Nyayakumudchandra Part 1
Author(s): Mahendramuni
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text
________________ 370 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [2 विषयपरिक द्रव्यात् स्वस्मादभिन्नाश्च व्यावृत्ताश्च परस्परम् / / उन्मज्जन्ति निमज्जन्ति जलकल्लोलवत् जले // "[ ] इति / / किञ्च, विरोधः अविकलकारणस्य एकस्य भवतः द्वितीयसन्निधानेऽभावाद् अवसीयते शीताग्निवत् / न च सत्त्वसन्निधाने असत्त्वस्य तत्सन्निधाने वा सत्त्वस्य अभावः कदाचिदप्यनु५ भूयते / अपि च अनयोर्विरोधः सहाऽनवस्थानलक्षणः, परस्परपरिहारस्थितिस्वभावः, बध्यघातकस्वरूपो वा स्यात् ? न तावत् सहाऽनवस्थानलक्षणः; अन्योन्याऽव्यवच्छेदेन एकस्मिन् आधारे सत्त्वाऽसत्त्वयोः प्रतीयमानत्वात , ययोस्तथा प्रतीयमानत्वं न तयोः तथा विरोधः यथा रूपरसयोः, तथा प्रतीयमानत्वञ्च सत्वाऽसत्त्वयोरिति / परस्परपरिहारस्थितिलक्षणस्तु विरोधः सहैकत्र आम्रफलादौ रूपरसयोरिव अनयोः संभवतोरेव स्यात् , न पुनरसंभवतोः 10 शंशाश्वविषाणवत् , संभवदसंभवतोर्वा वन्ध्या-स्तनन्धययोरिव / ___ किञ्च, अयं विरोधः धर्मयोः, धर्मधर्मिणोर्वा ? प्रथमपक्षे सिद्धसाधनम्, एतल्लक्षणत्वाद् धर्माणाम् / न च एवंविधविरोधाक्रान्तानां तेषामेकाधिकरणत्वविरोधः ; तथाविधानामप्येषां तदधिकरणतया प्रतीतेः मातुलिङ्गे रूपादिवत् / धर्मधर्मिणोस्तद्विरोधे धर्मिणि धर्माणां प्रती तिरेव न स्यात् , न चैवम् , अबाधबोधाधिरूढप्रतिभासत्वात् तत्र तेषाम् / बध्यघातकरूपोऽपि 15 विरोधः फणिनकुलयोरिव वलवदबलवतोः प्रतीतः सत्त्वाऽसत्त्वयोस्तुल्यबलत्वात् नाऽऽशङ्कनीयः / अस्तु वा कश्चिद्विरोधः; तथाप्यसौ सर्वथा, कथञ्चिद्वा स्यात् ? न तावत् सर्वथा; शीतोष्णस्पर्शादीनामपि सत्त्वादिस्वरूपाऽव्यवच्छेदतः तद्रूपतया विरोधाऽसिद्धेः, यत् यत्स्वरूपाऽव्यवच्छेदकं न तत् तद्रूपतया विरुद्धम् यथा घटत्वादिना घदादि, सत्त्वादिस्वरूपाऽव्यवच्छे दकाश्च शीतोष्णस्पर्शादय इति / एकाधारतया प्रतीयमानत्वाच्च ; यद् एकांधारतया प्रतीयते 20 न तत् सर्वथा विरुद्धम् यथा रूपरसादि एकतुलायां नामोन्नामादि वा, एकाधारतया प्रतीयते च धूपदहनादौ शीतोष्णस्पर्शादय इति / कथञ्चिद्विरोधस्तु रूपादावपि समानः इति एकस्य सदसद्रूपतावत् रूपादिस्वभावताऽपि न स्यात् , न चैतद् युक्तम् प्रतीतिविरोधात् / किञ्च,भावेभ्यो भिन्नो विरोधः, अभिन्नो वा ? यदि अभिन्नः; कथं विरोधको नाम स्वात्मभूतत्वात् तत्स्वरूपवत् ? अथ भिन्नः; तथापि न विरोधकः तत एव अर्थान्तरवत्। अथ अर्थान्त२५ न्तरभूतोऽपि विरोधो विरोधकः भावानां विशेषणत्वात् , न तु अर्थान्तरम् विपर्ययात् ; तदप्यः युक्तम् ; विरोधो हि तुच्छरूपोऽभावः, स यदि शीतोष्णद्रव्ययोर्विशेषणम् तर्हि तयोः अदर्शनापत्तिः / अन्यतरविशेषणत्वेऽपि एतदेव दूषणम् / तदेव च विरोधि स्यात् यस्यासौ विशेषणं १"द्विविधो हि पदार्थानां विरोधः-आवेकलकारणस्य भवतोऽन्यभावे अभावाद् विरोधगतिः शीतोष्णस्पर्शवत् / परस्परपरिहारस्थितलक्षणतया वा भाववत् / " न्यायबिन्दु पृ. 96-98 / प्रमेयक पृ० 158 उ० / सन्मति० टी० पृ० 131 / 2 शशखरविषा-श्र० / 3 चैव तद् श्र० / ४-रोधः स्वा-श्र० /

Page Navigation
1 ... 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598