Book Title: Manivai Chariyam
Author(s): Jinyashashreeji
Publisher: Omkarsuri Gyanmandir
View full book text
________________
७०
मणिपति चरित्रे
ततो मए नियमणे परिभावियमेरिसं जहा एसा। . . जारस्स तस्स अज्जवि मोहेणं कुणइ इय पूयं ॥ ८५ ॥ अन्नदिणे सा भणिया मए इमं 'पिअयमे ! महं कुणसु । पाहुन्नं घयन्नेहिं अज्जं घयखंडजुत्तेहिं ।। ८६ ॥ न य तत्तो मज्जाओ दायव्वं किं पि ताव अन्नस्स । जाव मए नो भुत्तं' तीए ‘एवं ति पडिवन्नं ।। ८७ ॥ भणियं च 'भणसि किं नाह ! एरिसं मज्झ किं तुमाओ वि । अन्नो को वि पिययमो पढमं दाहामि जस्साहं' ॥ ८८ ॥ उचिए समए भोयणनिमित्तमेगस्थ महनिसन्नस्स । पढमुत्तिन्न घयउन्नमेगमुण्हं करे घेत्तुं ॥ ८९ ॥
ततो मया निजमनसि परिभावितमीदृशं यथैषा । जारस्य तस्याद्यापि मोहेन करोत्यमू पूजाम् ।। ८५ ॥ अन्यदिने सा भणिता मयेदम् प्रियतमे ! मम कुरु । प्राघूर्णं घृतपूरैरद्य घृतखंडयुक्तैः ॥ ८६ ॥ न च ततो मध्यातो दातव्य किमपि तावदन्यस्य । यावन्मया न भुक्तं तयैवमिति प्रतिपन्नम् ।। ८७ ।। भणितञ्च भणसि किं नाथ ! ईदृशं मम किं त्वदपि । . अन्यः कोऽपि प्रियतमः प्रथमं दास्यामि यस्याहम् ॥ ८८ ॥ उचिते समये भोजननिमित्तमेकत्र ममनिषण्णस्य । प्रथमावतीर्णं घृतपूर्ण एकमुष्णं करे गृहीत्वा ॥ ८९ ॥

Page Navigation
1 ... 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154