________________
७०
मणिपति चरित्रे
ततो मए नियमणे परिभावियमेरिसं जहा एसा। . . जारस्स तस्स अज्जवि मोहेणं कुणइ इय पूयं ॥ ८५ ॥ अन्नदिणे सा भणिया मए इमं 'पिअयमे ! महं कुणसु । पाहुन्नं घयन्नेहिं अज्जं घयखंडजुत्तेहिं ।। ८६ ॥ न य तत्तो मज्जाओ दायव्वं किं पि ताव अन्नस्स । जाव मए नो भुत्तं' तीए ‘एवं ति पडिवन्नं ।। ८७ ॥ भणियं च 'भणसि किं नाह ! एरिसं मज्झ किं तुमाओ वि । अन्नो को वि पिययमो पढमं दाहामि जस्साहं' ॥ ८८ ॥ उचिए समए भोयणनिमित्तमेगस्थ महनिसन्नस्स । पढमुत्तिन्न घयउन्नमेगमुण्हं करे घेत्तुं ॥ ८९ ॥
ततो मया निजमनसि परिभावितमीदृशं यथैषा । जारस्य तस्याद्यापि मोहेन करोत्यमू पूजाम् ।। ८५ ॥ अन्यदिने सा भणिता मयेदम् प्रियतमे ! मम कुरु । प्राघूर्णं घृतपूरैरद्य घृतखंडयुक्तैः ॥ ८६ ॥ न च ततो मध्यातो दातव्य किमपि तावदन्यस्य । यावन्मया न भुक्तं तयैवमिति प्रतिपन्नम् ।। ८७ ।। भणितञ्च भणसि किं नाथ ! ईदृशं मम किं त्वदपि । . अन्यः कोऽपि प्रियतमः प्रथमं दास्यामि यस्याहम् ॥ ८८ ॥ उचिते समये भोजननिमित्तमेकत्र ममनिषण्णस्य । प्रथमावतीर्णं घृतपूर्ण एकमुष्णं करे गृहीत्वा ॥ ८९ ॥