________________
मणिपति चरित्रे जोनकसाधुकथा
आणंदिऊण जणणी-जणयं च सदसणेण धरणीए । घरमागओम्हि तीए अपयासंतो निययभावं ॥ ८० ॥ सा पुण मइसंपत्ते घरंगणे कवडपयडियपमोया। पुच्छइ 'किं सामि! चिराओ आगमो? तो मए भणियं ।। ८१ ॥ "तुज्झ कएण किसोयरि ! मियपुच्छयमंसमनियंतस्स । लग्गो इत्तो कालो न य संपत्तं तयं कहवि ॥ ८२ ॥ तो हं असिद्धकज्जो पिए ! इयाणि पि कहवि किच्छेणं । हियएण अणिच्छंतो इय पत्तो तुम्ह नेहेणं' ॥ ८३ ॥ एमाइ तीइ कहियं अत्यंतो तत्थोऽहं नियच्छामि । निच्चं चिय तं पीठं कयपूयं अग्गकूरेणं ।। ८४ ॥
आनन्दयित्वा जननी-जनकञ्च स्वदर्शनेन गृहिण्याः । गृहमागतोऽस्मि तस्या अप्रकाशयन्निजकभावम् ॥ ८० ॥ सा पुनः मयि संप्राप्ते गृहाङ्गणे कपटप्रकटितप्रमोदात् । पृच्छति किं स्वामिन् ! चिरादागतस्ततो मया भणितम् ।। ८१ ।।। तव कृते कृशोदरि ! मृगपृच्छमांसंमपश्यतः । लग्न इतः कालं न च संप्राप्तं तकं कथमपि ॥ ८२ ॥ ततोऽहं असिद्धकार्यं प्रिये ! इदानीमपि कथमपि कृच्छ्रेण । हृदयेणानिच्छन्निति प्राप्तस्तव स्नेहेन ॥ ८३ ।। एवमादि तस्यै कथितं तिष्ठन् तत्राहं पश्यामि । नित्यमेव तं पीठं कृतपूजमग्रकूरेण ॥ ८४ ॥