________________
६८
मणिपति चरित्रे
तो रोषवसेण मए खग्गं आयड्डिऊण अच्चुग्गं । तह सो हओ वराओ पाणेहिं जह परिच्चत्तो ॥ ७५ ॥ पच्छन्नपए संठिओ पिच्छामि तीए खणविबुद्धाए । खड्डाए विहिप्पंतं तं पुरिसं खंडखंडकयं ॥ ७६ ॥ पिच्छंतस्सेवमहं तं खड्डा पूरिऊण धूलीए । तदुवरि कयं महंतं पीढं लित्तं च गुत्तं च ॥ ७७ ॥ तं दतॄणं सव्वं सुत्ताए तीए आगओ बहि। कहिऊणं वुत्तंतं वेसाए मगहसेणाए । ७८ ॥ रायगिहं चेव गओ तीए सहिओ अहासुहं तत्थ । गमिऊण किंपि कालं उज्जेणी आगओम्हि पुणो ॥ ७९ ॥ :
ततो रोषवशेन मया खड्गमाकृष्य अत्युग्रम् । तथा स हतो वराकः प्राणैः यथा परित्यक्तः ।। ७५ ॥ प्रच्छन्नपादेः संस्थितः पश्यामि तस्यां क्षणं विबुद्धायां । खड्डायां निक्षिपन्तं तं पुरुषं खण्डखण्डकृतम् ॥ ७६ ॥ पश्यत एवमहं तां खड्डां पूरयित्वा धूलया । तदुवरिकृतं महत्-पीठ लिप्तं च गुप्तं च ।। ७७ ॥ तं दृष्टवा सर्वं सुप्तायां तस्यां आगतो बहिः । कथयित्वा वृतान्तं वेश्यायै मगधसेनायै ।। ७८ ॥ राजगृहमेव गतस्तया सहितो यथासुखं तत्र । गमयित्वा किमपि कालं उज्जयनीमागतोऽस्मि पुनः ॥ ७९ ॥ १. खड्डा दे. - 0२, url, usi.