________________
मणिपति चरित्रे जोनकसाधुकथा
वोलीणेसुं कइवयदिणेसुं भणिया मए मगहसेणा ।
' वच्चामि अहं दइए ! नियनयरं जइ तुमं भणसि ॥ ७० ॥ तीए भणिय' मवस्सं जइ गंतव्वं तओ ममं धितुं । वच्चसु 'एवं होउ 'त्ति मन्नियं नं मए वयणं ॥ ७१ ॥ तो तीए अप्पाणं वरेण मोयावियं नरिंदाओ ।
विहिया य निरवसेसा सिग्घं चिय गमणसामग्गी ॥ ७२ ॥ तो हं तीए सहिओ उज्जेणि पत्थिओ कमेणं च । संपत्तो से बाहिं तं मोत्तूणं तर्हि चेव ॥ ७३ ॥ रयणीए निययघरं खग्गसहाओ अहं गओ जाव । पिच्छामि ताव निययं भज्जं सुत्तं सह विडेणं ॥ ७४ ॥
व्युत्क्रान्तेषु कतिपयदिनेषु भणिता मया मगधसेना । " व्रजाम्यहं दयिते ! निजनगरं यदि त्वं भणसि" ॥ ७० ॥ तया भणितमवश्यं यदि गन्तव्यं ततो माम् गृहीत्वा । व्रज एवं भवत्विति मतं तन्मया वचनम् ॥ ७१ ॥
ततस्तयात्मानं वरेण मोचितं नरेन्द्रात् । विहिता च निरवशेषा शिघ्रमेव गमनसामग्री ॥ ७२ ॥ ततोऽहं तया सहित उज्जेयनिं प्रस्थितः क्रमेण च । संप्राप्तस्तस्या बहिस्तां मुक्त्वा तत्रैव ॥ ७३ ॥ रजन्यां निजकगृहं खड्गसहायोऽहं गतो यावत् । पश्यामि तावन्निजकां भार्यां सुप्तां सह विटेन ॥ ७४ ॥
६७