________________
६६
मणिपति चरित्रे
'मियपुच्छमंसगाही मह जीविदायओ महासत्तो। कत्थच्छइ मज्झपिओ चूडामणिमंडणो 'मइमं' ॥ ६५ ॥ इय तीइ वयणपंकयविणिग्गयं निसुणिऊण वयणमिमं । भणियं मए 'किसोयरिए ! सोहं एत्थ चिट्ठामि' ॥ ६६ ॥ तो तीए विन्नत्तो नरनाहो देव पुव्वपडिवन्ना। जे तिन्निवरा ताणं मज्झाओ दोन्नि मे देहि ॥ ६७ ॥ सो पभणइ 'विसत्थो मग्गसु जंभे समीहियं किंचि' । तीए भणियं 'अभयं एगेणं होउ एयस्स ।। ६८ ॥ बीएणं एसोच्चिय मज्झवरो'मन्नियं तयं रन्ना । तो सा लद्धपसाया मए समं आगया सगिहं ।। ६९ ॥
मृगपृच्छमांसग्राही मम जीवितदायको महासत्वः । कुत्रास्ते मम प्रियश्चूडामणिमण्डनो मतिमान् ।। ६५ ॥ इति तस्या वदनपङ्कजविनिर्गतं निश्रुत्य वचनमिदम् । भणितं मया कृशोदरि सोऽहमत्र तिष्ठामि ।। ६६ ।। ततस्तया विज्ञप्तो नरनाथो देव ! पूर्वप्रतिपन्ना । ये त्रयो वरास्तेषां मध्यतो द्वे मम देहि ।। ६७ ॥ . स प्रभणति विश्वस्तो मार्गय यद् भोः समीहितं किञ्चित् । तया भणितमभयमेकेन भवत्वेतस्य ॥ ६८ ॥ द्वितीयेन एषैव मम वरो मतं तकं राज्ञा । ततः सा लब्धप्रसादा मया सह आगता स्वगृहम् ॥ ६९ ॥ १. मइमं - मतिमान