________________
मणिपति चरित्रे जोनकसाधुकथा पिक्खणयवावडेसुं रक्खयपुरिसेसु लद्धलक्खेणं। मिगपुच्छस्स मंसं गहियं गोछोइयं च तहा ॥ ६० ॥ जा निस्सरिउं लग्गो च लक्खिओ ताव रक्खयनरेहिं । मंसवहारो रन्नो निवेइओ कहवि नाऊणं ॥ ६१ ॥ रन्नावि रंगभंगो मा होउ इमं विभावयंतेणं। . न हु किंचि जाव भणियं ताव अहं निब्भओ संतो ॥ ६२ ॥ तत्थेव एग देसम्मि संठिओ विविहभावहावेहि। नच्चंति अवलोएमि मगहसेणं महागणियं ।। ६३ ।। तीए य नट्टनिउणत्ततोसिएणं सेणियमहानरिंदेणं । पडिवनंमि वरतिए पठियमिमं महनिमित्तेणं ॥ ६४ ॥
प्रेक्षणकव्याप्तेषु रक्षकपुरुषेषु लब्धलक्षण। मृगपृच्छस्य मांसं गृहीतं आच्छादितञ्च तथा ॥ ६० ॥ . यावनिस्सरितुं लग्नश्च लक्षितस्तावत् रक्षकनरैः । मांसापहारो राज्ञे निवेदितः कथमपि ज्ञात्वा ॥ ६१ ॥ राज्ञापि रङ्गभङ्ग मा भवतु इमं विभावयता । न खलु किश्चित् यावद् भणितं तावदहं निर्भयस्सन् ॥ ६२ ।। तत्रैव एकदेशे संस्थितो विविधभावहावैः । नृत्यन्तीमवलोकयामि मगधसेनां महागणिकाम् ॥ ६३ ॥ तया च नृत्यनिपुणत्वतोषितेन श्रेणिकमहानरेन्द्रेण । प्रतिपन्ने वरत्रिके पठितमिदं ममनिमित्तेन ॥ ६४ ॥ १. गोछाइयं - आच्छादितं