________________
६४
मणिपति चरित्रे
सो य मए गयसिक्खाकुसलेण वसीकओ खणद्धेणं । पत्तो य तओ लोयाओ साहुवाओ अणन्नसमो ॥ ५५ ॥ तो लोएणं रंजियमणेण बहुविहगिराहिं थुव्वंतो । पत्तो हं तीइ घरं मणोहरं सुरविमाणुव्व ॥ ५६ ॥ खणमित्तेणं तीए भणिओ हं 'अज्ज अज्जउत्त मए । सेणियनरिंदपुरओ पणच्चियव्वं पयत्तेणं ॥ ५७ ॥ तो गच्छसु पिययम ! तुमंपि' तत्तो मए इमं भणियं । 'वच्च तुमं अहमिहइं चिट्ठिस्सं एइ मह निद्दा ' ॥ ५८ ॥ इय भणियम्मि गया सा नरिंदपुरओ पणच्चिरं लग्गा । अहमवि तत्थेव गओ मियपुच्छस्स मंसगहणत्थं ॥ ५९ ॥
स च मया गजशिक्षाकुशलेन वशीकृतः क्षणार्धेन । प्राप्तश्च ततो लोकातः साधुवादोऽनन्य - समः ॥ ५५ ततो लोकेन रञ्जितमनसा बहुविधगिभिः स्तुवन् । प्राप्तोऽहं तस्या गृहं मनोहरं सुरविमानेव ॥ ५६ ॥ क्षणमात्रेण तया भणितोऽहं अद्य आर्यपुत्र ! मया । श्रेणिकनरेन्द्रपुरतः प्रणर्तितव्यं प्रयत्नेन ॥ ५७ ॥ तर्हि आगच्छ प्रियतम ! त्वमपि ततो मयेदं भणितम् । व्रज त्वमहमिह स्थास्यामि एति मम निद्रा ॥ ५८ ॥ इति भणिते गता सा नरेन्द्रपुरतः प्रणर्तितुं लग्ना । अहमपि तत्रैव गत मृगपृच्छस्य मांसं ग्रहणार्थम् ॥ ५९ ॥