________________
मणिपति चरित्रे जोनकसाधुकथा
६३
इय भणिरी सा भणिआ मए जहा 'सुयणु ! मा इमं भणसु । सीलगुणेणान्न समो तीए वि णउ च्चिय कहेइ' ॥ ५० ॥ मं अच्चंतऽणुरत्तं तदुवरि नाऊण मगहसेणाए। भावनुयाइ मोणं झत्ति कयं तइयरे तम्मि ।। ५१ ॥ चूडामणी निबद्धो ममुत्तमंगे इमं भणंतीए।। 'पुरिमज्झे पविसामो ऊस्सुरं वट्टए इण्डिं' ॥ ५२ ॥ . इय भणिऊण पयट्टा मए समं संदणं समभिरुढा । वज्जंत बहुविहाऽऽउज्जसद्दपडिसद्दभरियदिसा ।। ५३ ॥ पविसंतलोककलयलतूरखोच्छलियरोसदुप्पेच्छो । तत्थागओ गइंदो नासिंतो नारिनरनियरं ।। ५४ ॥
इति भणन्ती सा भणिता मया यथा सुतनो ! मेदम् भण । शीलगुणेनान्य समा तस्या अपि नैवं कथयति ।। ५० ॥ मां अत्यन्तानुरक्तं तदुपरि ज्ञात्वा मगधसेनया । भावज्ञया मौनं झटिति कृतं व्यतिकरे तस्मिन् ॥ ५१ ॥ चूडामणि-निबद्धो ममोत्तमाङ्गे इदं भणन्त्याम् ।। पुरिमध्ये प्रविशामः उत्सूरं वर्त्तते इदानीम् ।। ५२ ॥ इति भणित्वा प्रवृत्ता मया सह स्यन्दनं समभिरुढा । व्रजन् बहुविधातोद्यशब्दप्रतिशब्दभृतदिक् ।। ५३ ॥ प्रविशल्लोककलकलतूररवोच्छलितरोषदुष्प्रेक्ष्यः । तत्रागतो गजेन्द्रो नाशयन् नारिनरनिकरम् ॥ ५४ ॥