Book Title: Manivai Chariyam
Author(s): Jinyashashreeji
Publisher: Omkarsuri Gyanmandir

View full book text
Previous | Next

Page 146
________________ १२७ मणिपति चरित्रे मुनिपतिचरित्रकथा खणमितेणुवसंतो ततो मुणिवइमुणीगुणमहप्पा। वेरग्गसंगओ कुंचिओ वि इय चिंतिउं लग्गो ॥ ६ ॥ धिद्धि मए अकज्जं कयमेयं लोहमोहघत्थेणं । जं मुणिवरस्स दिनो आलो एयस्स गुणनिहणो ॥ ७ ॥ साहूण अभक्खाणं जो देइ नरो अन्नायपरमत्थो। इह-परभवेसु सोणत्थभायणं होइ भणियं च ॥ ८ ॥ तज्जाईओ अयसो आयंको अहव जायए घोरे । जायई य अत्थहाणी अयसपयाणेण साहूणं ॥ ९ ॥ पुणरवि य चाउरतो असेसदुक्खाणं भायणं होइ । इय भासियं भयवया विवाहपन्नतिअंगम्मि ॥ १० ॥ क्षणमात्रेणोपशांतस्ततो मुनिपतिमुनिगुणमहात्मा । वैराग्यसङ्गतः कुञ्चिकोऽपीति चिन्तयितुं लग्नः ॥ ६ ॥ धिक् धिक् मयाऽकार्यं कृतमेतद् लोभमोहग्रस्तेन । यत्मुनिवरस्य दत्त आलमेतस्य गुणनिधेः ॥ ७ ॥ साधुनामभ्याख्यानं यो ददाति नरोऽज्ञातपरमार्थः । इह परभवेषु सोऽनर्थभाजनं भवति भणितञ्च ।। ८ ।। तज्जात्या अयश आतङ्क अथवा जायते घोरः । जायते चार्थहान्ययशप्रदानेन साधूनाम् ।। ९ ।। पुनरपि च चातुरन्त अशेषदुःखानां भाजनं भवति । इति भासितं भगवता व्याख्याप्रज्ञप्ति - अङ्गे ॥ १० ॥

Loading...

Page Navigation
1 ... 144 145 146 147 148 149 150 151 152 153 154