Book Title: Manivai Chariyam
Author(s): Jinyashashreeji
Publisher: Omkarsuri Gyanmandir
View full book text
________________
९८
मणिपति चरित्रे
तो मुणिवइणा भणियं घरकोइलसंनिहो कहं भणेसि । मुणिवसहे जाणतो वि सासणं जिणवरिंदस्स ॥ १ ॥
सचिवकहा परिभाविऊण वयणं भवियव्वं सुहविवेयकलिएहि । बुद्धिचउक्कजुएहि तेहिं जहा पवरमंतीहि ॥ २ ॥ तो कुंचिएण भणियं 'कहमेयं !' मुणिवई तओ भणइ । चंपाए धणपालो दरिद्दसेट्ठी पुरा आसि ॥ ३ ॥ अहिणवसेट्ठी बीओ धणदत्तो ताण दुन्नि धूयाए । धणसिरिकणगसिरिओ सहीओ अह अन्नया ताओ ॥ ४ ॥ वावीए संमज्जणत्थं गयाओ एत्तो य निययमाभरणं । मोत्तूणं कणयसिरी वावीए ण्हाविउं लग्गा ॥ ५ ॥ ततो मुनिपतिना भणितं गृहकोकिलासंनिभः कथं भणसि । मुनिवृषभान् जानन्नपि शासनं जिनवरेन्द्रस्य ॥ १ ॥
सचिवकथा परिभाव्य वचनं भणितव्यं शुभविवेककलितैः । बुद्धिचतुष्कयुक्तैः तैः यथा प्रवरमन्त्रीभिः ॥ २ ॥ ततः कुञ्चिकेन भणितं कथमेतद् ? मुनिपतिः ततो भणति । चम्पायां धनपालो दरिद्रश्रेष्ठी पुरा आसीत् ॥ ३ ॥ अभिनवश्रेष्ठी द्वितीयो धनदत्तः तयोः द्वे दुहितरौ । धनश्रीकनकश्रियौ सख्यौ अथान्यदा ते ॥ ४ ॥ वाप्यां संमज्जनार्थं गते इतः निजकमाभरणम् । मुक्त्वा कनकश्री-वाप्यां स्नातुं लग्ना ॥ ५ ॥

Page Navigation
1 ... 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154