Book Title: Manivai Chariyam
Author(s): Jinyashashreeji
Publisher: Omkarsuri Gyanmandir
View full book text
________________
मणिपति चरित्रे सिचवकथा
इयरी उ निराहरणा दरिद्दभावाओ ताइ आभरणं । धेत्तूण घरम्मि गया न समप्पइ मग्गियावि तयं ॥ ६ ॥ रायउले ववहारे जाए मंतीहिं धणसिरी भणिया । परिहेसु तमाभरणं तहा कए नायमेएहिं ॥ ७ ॥ न इमं इमीइ सट्ठाणचायपरिहाणओ तहा तस्स । सद्वाणपरिहियस्सवि तव्विह सोभा अभावाओ ॥ ८ ॥ अह कणयसिरी भणिया तुममेण्हि एयमाभरणजायं । परिहसु परिहियमेईए नियनियठाणेसु तं सव्वं ॥ ९॥ अहियं च विरायंतं दट्ठूणं इमेहिं ताव संलत्तं । एईइ तणंयमेदं आभरणं न उण इयरीए ॥ १० ॥
इतरा तु निराभरणा दरिद्रभातस्तस्या आभरणम् । गृहीत्वा गृहे गता न समर्पयति मार्गयितापि तकाम् ॥ ६ ॥ राजकुले व्यवहारे जाते मन्त्रीभिर्धनश्री भणिता । परिधापय तमाभरणं तथा कृते ज्ञातमेतैः ॥ ७ ॥ नेदमस्याः स्वस्थानत्यागपरिधानतः तथा तस्य । स्वस्थानपरिहितस्यापि तद्विध शोभाऽभावतः ॥ ८ ॥ अथ कनक श्री भणिता त्वमिदानि एतदाभरणजातम् । परिधापय परिहितमेतया निजनिजस्थानेषु तं सर्वम् ॥ ९ ॥ अधिकं च विराजमानां दृष्टवा एभिस्तावत् संलप्तम् । एतस्यास्तनयाः (सत्कं ) इदमाभरणं न पुनरितरायाः ॥ १० ॥
९९

Page Navigation
1 ... 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154