Book Title: Manivai Chariyam
Author(s): Jinyashashreeji
Publisher: Omkarsuri Gyanmandir
View full book text
________________
१०७
मणिपति चरित्रे चारभटीकथा एत्थंतरंमि तेणं मग्गेण समागओ महासत्तो। सिंहो ओसरिओ घरं गओ वट्ठई पच्छा ॥ ७ ॥ ता वट्ठइणा तुल्लो संजाओ मज्झ दव्वहरणेणं । उवगारिणोऽपि मुणिवइ ! कह होसि तुमं सुसाहु ति ॥ ८ ॥ इय मुणिवइ-मुणिचरिए तमोहनिट्ठवणसूरसारिच्छे । वड्डई कह या कहिया इगदसमी कुंचिएणत्थ ॥ ९ ॥
चारभडीकहा तो मणिवइणा भणियं मिच्छासंकाइ काऽपि चारहडी। नउलं विणसिऊणं पच्छायावं परं पत्ता ।। १ ॥ गामे कहिपि पुरिसो चारभडो भारिया य चारभडा। तीए घरवाडीए नउली परिवसइ सया तत्थ ॥ २ ॥ अत्रान्तरे तेन मार्गेण समागतो महासत्त्वः । सिंहोऽपसृतो गृहं गतो वार्धकी पश्चात् ॥ ७ ॥ ततो वार्धकिना तुल्यो संजातो मम द्रव्यहरणेण । उपकारिणोऽपि मुनिपते ! कथं भवसि त्वं सुसाध्विति ॥ ८ ॥ इति मुनिपतिमुनिचरित्रे तम-ओघ:निष्टापनसूरसादृश्ये । वार्धकी कथा या कथिता एकादशमी कुञ्चिकेनात्र ॥ ९ ॥
चारभटीकथा ततो मुनिपतिना भणितं मिथ्याशंकया काऽपि चारभटी । नकुलं विनाश्य पश्चातापं परं प्राप्ता ॥ १ ॥ ग्रामे कस्मिंश्चिदपि पुरुषश्चारभटो भार्या च चारभटी । तस्याः गृहवाप्यां नकुली परिवसति सदा तत्र ॥ २ ॥

Page Navigation
1 ... 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154