________________
१०७
मणिपति चरित्रे चारभटीकथा एत्थंतरंमि तेणं मग्गेण समागओ महासत्तो। सिंहो ओसरिओ घरं गओ वट्ठई पच्छा ॥ ७ ॥ ता वट्ठइणा तुल्लो संजाओ मज्झ दव्वहरणेणं । उवगारिणोऽपि मुणिवइ ! कह होसि तुमं सुसाहु ति ॥ ८ ॥ इय मुणिवइ-मुणिचरिए तमोहनिट्ठवणसूरसारिच्छे । वड्डई कह या कहिया इगदसमी कुंचिएणत्थ ॥ ९ ॥
चारभडीकहा तो मणिवइणा भणियं मिच्छासंकाइ काऽपि चारहडी। नउलं विणसिऊणं पच्छायावं परं पत्ता ।। १ ॥ गामे कहिपि पुरिसो चारभडो भारिया य चारभडा। तीए घरवाडीए नउली परिवसइ सया तत्थ ॥ २ ॥ अत्रान्तरे तेन मार्गेण समागतो महासत्त्वः । सिंहोऽपसृतो गृहं गतो वार्धकी पश्चात् ॥ ७ ॥ ततो वार्धकिना तुल्यो संजातो मम द्रव्यहरणेण । उपकारिणोऽपि मुनिपते ! कथं भवसि त्वं सुसाध्विति ॥ ८ ॥ इति मुनिपतिमुनिचरित्रे तम-ओघ:निष्टापनसूरसादृश्ये । वार्धकी कथा या कथिता एकादशमी कुञ्चिकेनात्र ॥ ९ ॥
चारभटीकथा ततो मुनिपतिना भणितं मिथ्याशंकया काऽपि चारभटी । नकुलं विनाश्य पश्चातापं परं प्राप्ता ॥ १ ॥ ग्रामे कस्मिंश्चिदपि पुरुषश्चारभटो भार्या च चारभटी । तस्याः गृहवाप्यां नकुली परिवसति सदा तत्र ॥ २ ॥