________________
१०८
मणिपति चरित्रे
चारभडीए पुत्तो लटुंओ सा तस्स खिल्लणनिमित्तं । नउलीइ सुयं लहुयं लेहइ दहिदुद्धतक्काई ॥ ३ ॥ अह अन्नदिणे तणयं सोवित्ता मंचियाए चारभडी। खण्डयं कुणमाणी जावच्छइ घरदुवारत्था ॥ ४ ॥ तस्सुयडंसमाणमहिमारीत्ता ताव आगओ नउलो । रुहिरखरंटियवयणो चारभडीए समीवंमि ॥ ५ ॥ तीए वि मज्झ बालो इमिणा वावाइओ त्ति संकाए । मुसलेण हओ नउलो पलोइओ बालोट्ठिओ ॥ ६॥ दिट्ठो अक्खयदेहो नउलहओ तओ अही समीवत्थो । तो पच्छायावहया सा दुक्खंपुणदारुणं पत्ता ॥ ७ ॥
चारभट्याः पुत्रो लष्टकः सा तस्य क्रीडननिमित्तम् । नकुल्याः सुतं लघुकं लेढि दधिदुग्धतकादयः ॥ ३ ॥ अथान्यदिने तनयं स्वापयित्वा मञ्चिकायां चारभडी । खण्डनकं कुर्वन्ती यावदास्ते गृहद्वारस्था ॥ ४ ॥ तत्सुतदशन्तमहिं मारयित्वा तावदागतो नकुलः । रुधिरखरन्टितवदनश्चारभट्याः समीपे ॥ ५ ॥ तयाऽपि मम बालोऽनेन व्यापादित इति शङ्कया । मुसलेन हतो नकुलः प्रलोकितः बालोत्थितः ॥ ६ ॥ दृष्ट अक्षतदेहो नकुलहतस्ततोऽहिः समीपस्थः । ततः पश्चातापहता सा दुक्खं दारुणं प्राप्ता ॥ ७ ॥ १. लट्ठओ - मनोहर सुंदर (देश्य)