________________
मणिपति चरित्रे पामरकथा
१०९
ता भो ! कुंचियसावय ! परिभावसु हिययमज्झयारंमि । अवितक्कियं भणंतो पच्छायावं तुमं लहसी ॥ ८ ॥ इय मुणिवइचरिए संवेगरसायणंमि बारसमं । चारभडीथाए चरियं मुणिवइकहियं समासेणं ॥ ९ ॥
पामरकहा पभणइ कुंचियसट्ठो मणिवइं तं पामरस्स सारिच्छो । कहमिव मुणिणा भणियं तो कुंचिओ कहिउमाढत्तो ॥ १॥ एगाए अडवीए एगो गयजुयनायगो हत्थी। तस्स य वडवानलंमि बायरकीलो गओ कहवि ॥ २ ॥ तव्वेयणाए विहुरं तं दट्टुं हत्थीणीए निउणाए । खिन्नपसुत्तो पुरिसो तत्थाणीओ करे घेतुं ॥ ३॥
ततो भो ! कुञ्चिकश्रावक ! परिभावय हृदयमध्ये । अवितर्कितं भणन् पश्चातापं त्वं लभसे ॥ ८ ॥ इति मुणिपतिचरित्रे संवेगरसायणे द्वादशमम् । चारभटीकायाः चरित्रं मुनिपतिकथितं समासेन ॥ ९ ॥
पामर कथा प्रभणति कुञ्चिकश्राद्धो मुनिपतिं त्वं पामरस्य सदृशः । कथमिव मुनिना भणितं, ततः कुञ्चिकः कथयितुमारब्धः ॥ १ ॥ एकस्यामटव्यामेको गजयुथनायको हस्ती। तस्य च वडवानले बादरकीलो गतः कथमपि ॥ २ ॥ तद्वेदनायाः विधुरं तं दृष्ट्वा हस्तीन्या निपुणया । खिन्नप्रसुप्तः पुरुषः तत्रानीतः करे गृहीत्वा ॥ ३ ॥