________________
११०
मणिपति चरित्रे
जुहवइणावि चलणो पयंसिओ तस्स तेण छुरियाए । कीलगमुद्धरिऊणं सज्जो जुहाहिवो विहिओ ॥ ४ ॥ तो तेण दंतमोतियरासीओ दंसियाओ बहुयाओ। पुरिसस्स तस्स तेणऽपि बंधिता वेल्लिमाइहिं ॥ ५ ॥ गहिया दंता तहा मोतियाइं बंधितु निययवत्थेहिं । तस्स हिओ कारिणं करिवरेहिं नीओ नियंठाणे ॥ ६ ॥ दंतेहिं मुतिएहि य जाओ सो धणवई निवे एइ । तं गयजुहं रन्नो तेणवि गंतूण गहियं ति ॥ ७ ॥ इय मुणिवइस्स चरिए मोक्खपहसाहए परमरम्मे । तेरसमा एसकहा कुंचियकहिया समासेणं ॥ ८ ॥
युथपतिनापि चरणः प्रदर्शितस्तस्य तेन क्षुरिकायाः । कीलकमुद्धार्य सज्जो युथाधिपो विहितः ॥ ४ ॥ ततस्तेन दन्तमौक्तिकराशयो दर्शिता बहुकाः । पुरुषस्य तस्य तेनापि बद्धवा वल्लयादिभिः ॥ ५ ॥ गृहीता दन्तास्तथा मौक्तिकानि बद्धवा निजवस्त्रैः । तस्य हितः कारिणं करिवरैः नीतो निजस्थानम् ॥ ६ ॥ दन्तैः मौक्तिकैश्च जातो सो धनपतिः नृप एति । तं गजयुथं राज्ञा तेनापि गत्वा गृहीतमिति ॥ ७ ॥ इति मुनिपतेः चरित्रे मोक्षपथसाधके परमरम्ये । त्रयोदशमी एषा कथा कुञ्चिककथिता समासेन ।। ८ ॥