________________
मणिपति चरित्रे सिंहकथा
सीहीकहा पभणइ मुणिवइसाहु 'सावय ! सुविणिच्छियं करेऊणं । आलं पयच्छइ जो सो (मा) मइमं सा जहा सीही ॥ १ ॥ वेयड्डगिरिगुहाए सिंही एगा सया वसइ तीए । हरिणी वयंसिआ कोल्हुई य इय तिन्नि वि 'जणीओ ॥ २ ॥ चिटुंती पमुइयाओ अहन्नया सीहिणी नियअवच्चे । मोत्तूण जायमिते गुहाए बाहिं गया कहवि ॥ ३ ॥ हरिणीए प्रसुत्ताए खइयाइं ताई किर सीयालीए । हरिणीए मुहं लित्तं रुधिरेण लूसितं निजकं ॥ ४ ॥ एत्थंतरंमि सीही पत्ता तो जायए अपिच्छंती । पुच्छइ सियालियं सा पभणइ 'हरिणीए खद्धाइं ॥ ५ ॥
सिंहीकथा प्रभणति मुनिपतिसाधुः श्रावक ! सुविनिश्चितं कृत्वा । आलं प्रयच्छति यः स (मा) मतिमान् सा यथा सिंही ॥ १ ॥ वैतादयगिरिगुहायां सिंही एगा सदा वसति तस्याः । हरिणी वयस्या शृगालीचेति तिस्रापि जन्यः ॥ २ ॥ तिष्ठन्ति प्रमुदिता अथान्यदा सिंहणी निजापत्यान् । मुक्त्वा जातमात्रे गुहायाः बहि-र्गता कथमपि ॥ ३ ॥ हरिण्यां सुप्तायां भक्षितानि तानि किल शृगाल्या । हरिण्या मुखं लिप्तं रुधिरेण लूसितं निजकम् ॥ ४ ॥ अत्रान्तरे सिंही प्राप्ता ततो जातानप्रेक्षमाणा । पृच्छति शृगाली सा प्रभणति हरिण्या भक्षितानि ॥ ५ ॥ १. जणीओ - नार्यः (स्त्रीओ)