Book Title: Manivai Chariyam
Author(s): Jinyashashreeji
Publisher: Omkarsuri Gyanmandir
View full book text
________________
११२
मणिपति चरित्रे
हरिणि उट्ठविऊणं आपुट्ठा तीए जंपियं एवं । वत्तंपि न जाणेमी एयमहं सुत्तिआ थक्का ॥ ६ ॥ ताहे सीयालियाए भणियं 'को मन्नए सदुच्चरियं । सीहिणी पिच्छसु वयणं एईए रुहिरोवलित्तं ॥ ७ ॥ ताहे हरिणी तं पइ जंपइ 'पावे सियालिए ! तुमए । खद्धाइं ताई मन्ने जेण तुमं देसि महालं' ॥ ८ ॥ एवं चिंतयंतीओ ताओ दठूण संसयावन्ना । सीही असंसयत्थं भणइ मिगि 'कुणसु तं वमणं' ॥ ९ ॥ वमियं तीए सिहीइ जोइयं नेव उवलद्धं । मंसट्ठियाइ किं पुण दिटुं हरियंकुराइयं ॥ १० ॥
हरिणाँ उत्थाप्य आपृष्टा तया जल्पितमेवं । वार्तामपि न जानामि एतामहं सुप्ता श्रान्ता ॥ ६ ॥ तदा शृगाल्या भणितं को मन्ये स्वदुश्चरित्रम् । सिंही प्रेक्षस्व वदनमेतायाः रुधिरोपलिप्तम् ॥ ७ ॥ तदा हरिणी तां प्रतिजल्पति पापे ! शियाल्या त्वया । भक्षितानि तानि मन्ये येन त्वन्ददासि ममालम् ॥ ८ ॥ एवं चिन्तयन्त्यौ ते दृष्टवा संशयापन्ना । सिंह्यसंशयार्थं भणति मृगी कुरु त्वं वमनम् ॥ ९ ॥ वमितं तया सिंह्या दृष्टं नैवोपलब्धम् । मांसास्थ्यादि किं पुनः दृष्टं हरिताकुरादिकम् ॥ १० ॥

Page Navigation
1 ... 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154