Book Title: Manivai Chariyam
Author(s): Jinyashashreeji
Publisher: Omkarsuri Gyanmandir

View full book text
Previous | Next

Page 142
________________ १२३ मणिपति चरित्रे कठमुनिकथा तस्स य अणुग्गहत्थं वासावासं ठिओ तहिं साहु । जाया धम्मपसिद्धि पडिबुद्धा पाणिणो एगे ॥ ४२ ॥ जताओ जिणहरेसुं पूजाओ तह य विविहरुवाओ। दठूण तओ विप्पा समत्थराइय विचितंति ॥ ४३ ॥ एएण साहूणा आगएण जिणसासणस्स माहप्पं । संजायं ता एयं केणवि कवडेण दूसेमो ॥ ४४ ॥ वासारति वित्ते नरवरपरिवारयमि मुणिवसभे। निगच्छंते विप्पेहिं जं कयं तं निसामेह ॥ ४५ ॥ एगा कावि हु महिला गब्भवई इच्छिऊण बहुदव्वं । परिवाइयाइ वेसेण पेसिया मुणीसमीवंमि ॥ ४६ ॥ तस्य चानुग्रहार्थं वर्षावासं स्थितस्तत्र साधुः । जाता धर्मप्रसिद्धी प्रतिबुद्धाः प्राणिन एके ॥ ४२ ॥ यत्नात् जिनगृहेषु पूजास्तथा च विविधरुपायः । दृष्ट्वा ततो विप्राः समस्तरात्रौ विचिन्तयन्ति ॥ ४३ ॥ एतेन साधुना आगतेन जिनशासनस्य महात्म्यम् । संजातं तत एनं केनाऽपि कपटेन दूष्यामः ॥ ४४ ॥ वर्षारात्रिं व्यतीते नरवरपरिवारिते मुनिवृषभे । निर्गच्छति विप्रैः यत् कृतं तं निशृणुत ॥ ४५ ॥ एका कापि खलु महिला गर्भवती ईष्ट्वा बहुद्रव्यम् । परिव्राजिकादिवेषेण प्रेषिता मुनिसमीपे ॥ ४६ ॥

Loading...

Page Navigation
1 ... 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154