Book Title: Manivai Chariyam
Author(s): Jinyashashreeji
Publisher: Omkarsuri Gyanmandir

View full book text
Previous | Next

Page 135
________________ ११६ मणिपति चरित्रे 'को एष अवेलाए आगच्छइ अम्ह सामिणो गेहं । तायस्स को न बीहइ निव्विन्नो जीवियव्वस्स' ॥ ७ ॥ वारेइ सूयओ तं 'हे मयणे ! कुणसु मोणमिह कज्जे । जो वज्जाए दइओ सो चिय अम्हाण ताओउत्ति' ॥ ८ ॥ मयणा पुणो पयंपइ ‘पावा तुमं नियजिवीयसयण्हो । तायघरम्मि अकज्जं निरिक्खमाणो उवेक्खेसि ॥ ९ ॥ भणइ सुओ 'मारेही तुममेसा' तह वि वरमइ न मयणा । तो तीए पावाए विणसिया गलयवलणेण ॥ १० ॥ अन्नदिणे तत्थ घरे भिक्खटुं साहुजुयलयं प्राप्तम् । तत्थेक्को मुणिवसहो बीयस्साभिमुहमिममाह ।। ११ ॥ क एष अवेलायामागच्छत्यस्माकं स्वामिनो गेहम् । तातस्य को न बिभ्यति निविण्णो जीवितव्यस्य ॥ ७ ॥ वारयति शुकः तां हे मदने ! कुरु मौनमिह कार्ये । यो वर्जाया दयितो स एव अस्माकं तात इति ॥ ८ ॥ मदना पुनः प्रजल्पति पाप ! त्वं निजजीवितसतृष्णः । तातगृह अकार्यं निरीक्षमाण उपेक्षसे ॥ ९ ॥ भणति शुको मरिष्यसि त्वामेषा तथापि विरमति न मदना । ततस्तया पापया विनाशिता गलवलनेन ॥ १० ॥ अन्यदिने तत्र गृहे भिक्षार्थं साधुयुगलकं प्राप्तम् । तत्रैको मुनिवृषभो द्वितीयस्याभिमुखमिदमाह ॥ ११ ॥

Loading...

Page Navigation
1 ... 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154