Book Title: Manivai Chariyam
Author(s): Jinyashashreeji
Publisher: Omkarsuri Gyanmandir

View full book text
Previous | Next

Page 133
________________ ११४ मणिपति चरित्रे तावससंसग्गीए धम्मपरो सो विसेसओ सदओ। तस्स गुहाए सीहो सीयत्तो अन्नया पत्तो ॥ ३ ॥ अनिवारियप्पवेसो वणयरपुरिसेण सदयहियएणं । तत्थ पविट्ठो संतो भक्खइ तं वणयरं पुरिसं ॥ ४ ॥ जइ सो वणयरपुरिसो परमुवयारि वि तेण पावेण । सीहेण खयं नीओ तह तुमए अहमणद्धेणं ॥ ५ ॥ इय मुणिवइमुणीचरिए विवेगिजणचित्तरंजणे रम्मे । सीयत्तसींहचरियं कुंचियकहियं तु पनरसमं ॥ ६॥ कट्ठमुणिकहा इय मुणिऊणं कुंचियवयणं मुनिवइमुणी पुणो भणइ। निसुण सुसावय ! सम्मं दिटुंतं कट्ठसिट्ठिस्स ॥ १ ॥ तापससंसर्गात् धर्मपरस्स विशेषतस्सदयः । तस्य गृहायां सिंहः शीतार्ताऽन्यदा प्राप्तः ॥ ३ ॥ अनिवारितप्रवेशो वनचरपुरुषेण सदयहृदयेन । तत्र प्रविष्टः सन् भक्षति तं वनचरं पुरुषम् ॥ ४ ॥ यथा सो वनचरपुरुषः परमुपकार्यपि तेन पापेण । सिंहेन क्षयं नीतस्तथा त्वया अधर्मणत्वेन ॥ ५ ॥ इति मुनिपतिमुनीचरित्रे विवेकिजनचित्तरञ्जने रम्ये । शीतार्तसिंहचरित्रं कुञ्चिककथितं तु पञ्चदशम् ॥ ६ ॥ . कठमुनि कथा इति ज्ञात्वा कुञ्चिकवचनं मुनिपतिमुनिः पुनः भणति । निशणु सुश्रावक ! सम्यक्दृष्टान्तं कठ-श्रेष्ठिनः ॥ १॥

Loading...

Page Navigation
1 ... 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154