Book Title: Manivai Chariyam
Author(s): Jinyashashreeji
Publisher: Omkarsuri Gyanmandir
View full book text
________________
१०२
मणिपति चरित्रे
तीए वि य सो दिट्ठो कयरागा तम्मि सा घरं पता । विनाय वइयरेणं पिऊणा पिअमित्तनामेणं ॥ ४ ॥ दिज्जंती वि न गहिया निक्खमणमणेण नागदत्तेन । तहवि न मुंचइ तं पइ अणुबंधं तिव्वअणुरागा ॥ ५ ॥ दट्ठण नयरआरक्खिएण मरगाविया न से दिना । भणियं च नागदत्तस्स दिन्ना या कह णु भे देमो ॥ ६ ॥ इय सो छिद्दन्नेसी संजाओ उवरि नागदत्तस्स । एतो कहमवि नटुं कुण्डलरयणं नरिंदस्स ॥ ७ ॥ तं जोइयं न लद्धं दिटुं पुण सेट्ठिनागदत्तेण । वच्चंतेण जिणहरं संकाए त्ति पडियं मग्गे ॥ ८ ॥
तयाऽपि च सो दृष्टः कृतरागा तस्मिन् सा गृहं प्राप्ता । विज्ञाय व्यतिकरेण पित्रा प्रियमित्रनाम्ना ॥ ४ ॥ दीयमानापि न गृहीता निष्क्रमणमनसा नागदतेन । तथापि न मुञ्चति तं प्रत्यनुबद्धं तीव्रानुरागात् ॥ ५ ॥ दृष्टवा नगरारक्षितेन मार्गापिता न तस्मै दत्ता । भणितं च नागदत्ताय दत्ता या कथ नुं भवदभ्यः दद्मः ॥ ६॥ इति स छिद्रान्वेशी संजात उपरि नागदत्तस्य । इतः कथमपि नष्टं कुण्डलरत्नं नरेन्द्रस्य ॥ ७ ॥ तं दृष्टं न लब्धं दृष्टं पुनः श्रेष्ठीनागदत्तेन । व्रजता जिनगृहं शङ्कायेति पतितं मार्गे ॥ ८ ॥
Page Navigation
1 ... 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154