Book Title: Manivai Chariyam
Author(s): Jinyashashreeji
Publisher: Omkarsuri Gyanmandir

View full book text
Previous | Next

Page 122
________________ १०३ मणिपति चरित्रे नागदत्तकथा तद् दंसणभीयमाणो लग्गो सो उप्पहेण दिट्ठो य । आरक्खिएण नायं च कारणं कुंडलं दिटुं॥ ९॥ परिचिंतियं च लद्धो मए उवाओ इमस्स गहणंमि । तं कुण्डलं निहत्तं पडिमाए ठिअस्स से कंठे ॥ १० ॥ तो सो सकुण्डलो च्चिय गहिओ निवेइओ नरिंदस्स । तव्वयणेणं नीओ मसाणमझमि वहणत्थं ॥ ११ ॥ तं नाउं निज्जंतं नागवसु दारुण दुहपुन्ना । काउस्सग्गेण ट्ठिया सासणदेवीइ इयं भणियं ॥ १२ ॥ 'मुच्चेज्जा एआओ उवसग्गाओ इमो महं दइओ। भयवइ तुहप्पसाएण तह य धम्माणुभावेणं' ॥ १३ ॥ तद्दर्शनबिभ्यन् लग्नस्स उत्पथेन दृष्टो च । आरक्षकेण ज्ञातञ्च कारणं कुण्डलं दृष्टम् ॥ ९ ॥ परिचिंतितञ्च लब्धो मयोपायोऽस्य ग्रहणे । तं कुण्डलं निधत्तं प्रतिमायां स्थितस्य तस्य कण्ठे ॥ १० ॥ ततो स सकुण्डलैव गृहीतो निवेदितो नरेन्द्राय । तद्वचनेन नीतः श्मसानमध्ये वधार्थम् ॥ ११ ॥ तं ज्ञात्वा नीयमानं नागवसु दारुणदुःखपूर्णाः । कायोत्सर्गेण स्थिता शासनदेव्यै इति भणितम् ॥ १२ ॥ मुच्येत एतस्मादुपसर्गादयं मम दयितः । भगवति ! तव प्रसादेन तथा च धर्मानुभावेन ॥ १३ ॥

Loading...

Page Navigation
1 ... 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154