________________
१०३
मणिपति चरित्रे नागदत्तकथा तद् दंसणभीयमाणो लग्गो सो उप्पहेण दिट्ठो य । आरक्खिएण नायं च कारणं कुंडलं दिटुं॥ ९॥ परिचिंतियं च लद्धो मए उवाओ इमस्स गहणंमि । तं कुण्डलं निहत्तं पडिमाए ठिअस्स से कंठे ॥ १० ॥ तो सो सकुण्डलो च्चिय गहिओ निवेइओ नरिंदस्स । तव्वयणेणं नीओ मसाणमझमि वहणत्थं ॥ ११ ॥ तं नाउं निज्जंतं नागवसु दारुण दुहपुन्ना । काउस्सग्गेण ट्ठिया सासणदेवीइ इयं भणियं ॥ १२ ॥ 'मुच्चेज्जा एआओ उवसग्गाओ इमो महं दइओ। भयवइ तुहप्पसाएण तह य धम्माणुभावेणं' ॥ १३ ॥
तद्दर्शनबिभ्यन् लग्नस्स उत्पथेन दृष्टो च । आरक्षकेण ज्ञातञ्च कारणं कुण्डलं दृष्टम् ॥ ९ ॥ परिचिंतितञ्च लब्धो मयोपायोऽस्य ग्रहणे । तं कुण्डलं निधत्तं प्रतिमायां स्थितस्य तस्य कण्ठे ॥ १० ॥ ततो स सकुण्डलैव गृहीतो निवेदितो नरेन्द्राय । तद्वचनेन नीतः श्मसानमध्ये वधार्थम् ॥ ११ ॥ तं ज्ञात्वा नीयमानं नागवसु दारुणदुःखपूर्णाः । कायोत्सर्गेण स्थिता शासनदेव्यै इति भणितम् ॥ १२ ॥ मुच्येत एतस्मादुपसर्गादयं मम दयितः । भगवति ! तव प्रसादेन तथा च धर्मानुभावेन ॥ १३ ॥