________________
मणिपति चरित्रे
१०४
A
एत्थंतरे निहित्तो सूलाए सो निउत्तपुरिसेहिं । सा भग्गा वारतियं सासणदेवीपभावेणं ॥ १४ ॥ आरक्खियवयणेणं खग्गेणं कन्धराए सो पहओ । सो सुरहिकुसुममालारूवेणं परिणओ जाव ॥ १५ ॥ वहयपुरिसेहिं रन्नो निवेइओ विम्हिएहि तेहिं सो । संपूइउण नयरे पवेसिओ रवमिओ य दढं ॥ १६ ॥ विणाय वइयरेण निव्विसओ कारिओ नरिंदेण । आरक्खिओ अणज्जो उद्दालियसयलघरसारो ॥ १७ ॥ काउसग्गाई य वइयरं मायपिउण नाइऊण । परिणीता तीए समं भोए भुंजंति उव्विग्गों ॥ १८ ॥
अत्रान्तरे निहितः शूलायां स नियुक्तपुरुषैः । सा भग्ना वारत्रिक शासनदेवीप्रभावेन ॥ १४ ॥ आरक्षितवचनेन खड्गेन स्कन्धरायां सो प्रहतः । स सुरभिकुसुममालारुपेण परिणतः यावत् ॥ १५ ॥ वध्यपुरुषैः राज्ञे निवेदितो विस्मितैस्तैः सः । संपूज्य नगरे प्रवेशितः क्षमितश्च द्रढम् ॥ १६ ॥ विज्ञाय व्यतिकरेण निर्वासितः कारितः नरेन्द्रेण । आरक्षितोऽनार्यः आछिद्यसकलगृहसारम् ॥ १७ ॥ कायोत्सर्गादिकं व्यतिकरं मातृपितृभ्यां ज्ञात्वा । परिणीता तया समं भोगान् भुनक्ति उद्विग्नः ॥ १८ ॥