Book Title: Manivai Chariyam
Author(s): Jinyashashreeji
Publisher: Omkarsuri Gyanmandir

View full book text
Previous | Next

Page 123
________________ मणिपति चरित्रे १०४ A एत्थंतरे निहित्तो सूलाए सो निउत्तपुरिसेहिं । सा भग्गा वारतियं सासणदेवीपभावेणं ॥ १४ ॥ आरक्खियवयणेणं खग्गेणं कन्धराए सो पहओ । सो सुरहिकुसुममालारूवेणं परिणओ जाव ॥ १५ ॥ वहयपुरिसेहिं रन्नो निवेइओ विम्हिएहि तेहिं सो । संपूइउण नयरे पवेसिओ रवमिओ य दढं ॥ १६ ॥ विणाय वइयरेण निव्विसओ कारिओ नरिंदेण । आरक्खिओ अणज्जो उद्दालियसयलघरसारो ॥ १७ ॥ काउसग्गाई य वइयरं मायपिउण नाइऊण । परिणीता तीए समं भोए भुंजंति उव्विग्गों ॥ १८ ॥ अत्रान्तरे निहितः शूलायां स नियुक्तपुरुषैः । सा भग्ना वारत्रिक शासनदेवीप्रभावेन ॥ १४ ॥ आरक्षितवचनेन खड्गेन स्कन्धरायां सो प्रहतः । स सुरभिकुसुममालारुपेण परिणतः यावत् ॥ १५ ॥ वध्यपुरुषैः राज्ञे निवेदितो विस्मितैस्तैः सः । संपूज्य नगरे प्रवेशितः क्षमितश्च द्रढम् ॥ १६ ॥ विज्ञाय व्यतिकरेण निर्वासितः कारितः नरेन्द्रेण । आरक्षितोऽनार्यः आछिद्यसकलगृहसारम् ॥ १७ ॥ कायोत्सर्गादिकं व्यतिकरं मातृपितृभ्यां ज्ञात्वा । परिणीता तया समं भोगान् भुनक्ति उद्विग्नः ॥ १८ ॥

Loading...

Page Navigation
1 ... 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154